Sarahapādasya dohākoṣaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Bibek Shakya
  • Input Date:
    2015
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanagari version

सरहपादस्य दोहाकोषः

Sarahapādasya dohākoṣaḥ

namaḥ śrīvajrasattvāya |

namaskṛtya jagannāthān gurūn satatamādarāt |
likhyate dohākoṣasya sahajāmnāyapañjikā | |
sarojavajrapādaiśca kṛtaṃ tadāgamānugaṃ |
na kiñcāpūrvamuddiṣṭaṃ bhagavatā kathitaṃ purā | |
ṣaḍdarśaneṣu yattavaṃ na jānanti tadāśritāḥ |
jātivādādimāśritya trāhyaṇādinirarthakāḥ | |
bhramanti ṣaḍgatau bhraṣṭā mokṣā mokṣātmagarhitāḥ |
pratyakṣañcānumānañca pramāṇadvayabāhyakāḥ | |
samyagmārgavirahāccaiva pāpamitreṣu saṅgatāḥ |
tasmād gurvārādhanaṃ yat kriyate sādhubhiḥ sadā | |
tasya tuṣṭyā bhavenmuktiriha loke paratra ca |
dadāti sarvasadbhāvaṃ tathāgatoktamādarāt | |

atra tāvat ṣaḍdarśanāni ucyante | brahma-īśvara-arhanta-bauddha-lokāyatasāṃkhyāśca | eteṣāṃ kramavyatikrameṇa granthakāra āha | vamhaṇehimityādi ṇa jāṇia tullemiti paryyantaṃ |

(72)

brāhmaṇasya nirāsārthamucyate tatra -

vamhaṇehi ma jāṇanta hi bheu iti |

brāhyaṇā na jānanti bhedaṃ prabhedañceti | tat kathaṃ bhedakasya bheda ityāha | tatra prathamataḥ jātibhedaḥ | teṣāṃ vākyaṃ yataḥ caturvvarṇānāmuttamo brāhmaṇavarṇaḥ | tanniṣidhyate pramāṇāgama-yuktyā ca | tarhi yadi tāvat jātyā brāhmaṇaḥ | brāhyāṇo mukhamāsīditi vacanāt | tadā tasmin kāle brāhmaṇaucyate- ayameva syāt | tat katham | iha pratyakṣa- pramāṇetarayonisambhavameveti | pūrvvabhāvastasmāt ekābhāve anekaparyyālocita-vastu na syāt | teṣāmapi yat mukhamāsīditi mṛṣeva vacanaṃ dhūrttavacanāditi | athavā saṃskāreṇā brāhmaṇastadevaṃ na bhavati | kathanna bhavati- āha | antyajasyāpi saṃskāraḥ kriyate | sa kathaṃ na brāhyaṇaḥ syāt | tasmāt na sidhyati jātiḥ | tat kathaṃ jātyabhāvena vedaḥ svayambhūḥ | āha-

evai padiau e ccauveu iti| jātibhedajānadbhirevampaṭhitāścaturvvedāḥ | ṛksāmāyajvatharvvāśca | etaccāntyajānāṃ na virūdhyate | pāṭhādhikaraṇañceti | dvayornavabodhāt | atha śabdamātre cāvabodhaḥ | tadā sarvveṣāmapi sādhāraṇatvamāyāti | yathā vyākaraṇamadhye vedāntasya śabdaḥ sādhyate | tadeva śabdamātraṃ lokātilakṣaṇam | na punaḥ paramārthaḥ kaścit | śabdañca nityarūpakaṃ na nityaṃ bhavati svayambhūśceti | kathamucyate nityam iti | yathā lokasya sattā

(73)

nāsti anityatvāditi | tathā tadvilīnaṃ vedeṣu prāmāṇyaṃ nāsti | kārakābhāvat virodhaḥ | grāmo nāsti kutaḥ sīmā | tat kathaṃ kārakaṃ nāsti āha svayameva siddhatvāt purūṣakārakarūpaṃ tacca pratyakṣe'pi skandhānāṃ vināśo'stīti | pratītyasamutpādatvāt | pūrvvābhāvāt parasya sattā nāsti māyāvadapadarśanāt | saṃyogamātrameveti | bhrāntyā sambhavāt | evaṃ sarvvasaṃsāraṃ bhrāntimātratayā ajānānāḥ ṣaḍgatau bhramanti | tannirodhāt sarvva susthaṃ bhavatīti | anenāpi vedaḥ kriyāmātraṃ tanna bhavati | kāraṇābhāve kāryasyopacaraṇam | alīkameveti vistaraḥ | tasmāt avipramāṇatve sarvva kriyate | sa caha-

maṭṭītyādinā agni huṇantamiti | kintena agnihotreṇa ca |
kajje virahia huavaha home iti | kāryavirahitenāgnihotreṇa | ghṛtādihomaṃ nāsti | kathaṃ paramārthamajānatāñca phalanna bhavati | tadā antyajasyāpi tādṛśaṃ bhavet niṣkevalam |

akkhi ḍahāvia kaḍue dhume iti | atyantakaṭudhūmena cakṣuṣi dāhaṃ karoti | yathā rogapīḍā bhaviṣyati | tarhi katham | teṣāṃ tattvamāha | parabrahmamiti | tacca nānāprakāraṃ vadanti | brahmajñānamityādi | tatra parabrahmamiti | yājñikavacanahomena brahmatvaṃ yānti | tacca svargakāmopabhoga-

(74)

phalaṃ teṣāmabhilaṣitañca | tayā śvetacchāganipātanayā narakādiduḥkhamanubhavanti | sandhābhāṣamajānānatvāt ca | tasmāt brahmabrahmahatyā vetyādpādi |

sarvva brahmamiti vacanāt | evaṃ brahmajñānamiti | tadapi na sidhyati | kuto yaccaturthavedātharvvaṇena ca teṣāṃ yogācāradarśanaṃ sa na veti | vedatrayeṣu pāṭhamātramapi na siddham | tadā satyavicchinnaṃ mṛṣaiva vacana | atha tatroktaṃ sarvva nāsti brahmajñānam | tadā vedatrayasya prāmāṇyaṃ nāsti tathā niṣedhāt | caturthasyātharvvaṇasya sa nāsti, anyo'nyavirodhāt | tasmāt hi āgameṣu kathaṃ brahmajñānaṃ sidhyati | asiddhameveti | athavā yadyanubhavaṃ bhavati | tadātyantamṛṣā vacanam | kutaḥ | yat sarvva śūnyamiti | vastuna upalabdhirnāsti | kutastajjñānaṃ bhavati | anubhavañca sākāratvenopalabdhistadājñānameveṣyate | sarvvavastuno anupalambhāditi | vastu ca lokalpitamajñānasvabhāvam | na punaḥ paramārthaḥ syāditi | paramārthaścāsmaddarśane sadguromukhāt labhyata iti |

evaṃ brāhyaṇasya punarapi catvāro bhedāḥ | brahmacārī vānaspatyaḥ gārhapatyaḥ yatiśca | tadapyasaṅgatam | kutaḥ yataḥ bālatve nāsti niścayaḥ | rakṣaṇabhakṣaṇādibhāveṣu | tathā brahmacāritvaṃ sarvvadarśanānāṃ dṛḍhapratijñāyaiva kriyate | ājīvaṃ yāvat | na teṣāṃ niścayaḥ punarapi vivāhādinā gārhapatyamāśrayanti | tatrāpi ca na niścayaḥ | vānaspatyatvamāśrayanti dhyānamantrajapādikāraṇena | tatra

(75)

ca na niścayaḥ yadi yatitvamabhilaṣati | sarvvayajñopavītādīnāṃ dhāraṇāt bhakṣaṇāt nāsti brāhmaṇacaṇḍālayorbhedaḥ | prastāvataścaṇḍālatvameveti | satyaṃ kuto yataḥ brāhyaṇī coracaṇḍālādinā bhraṃśaṃ karoti | tadā brāhmaṇo vedamālocayati | tena tasyā brāhmaṇyāḥ ghṛtayonikaraṇāt śuddhiḥ syāditi | tasmāt sarvvaṃ caṇḍālakarmmeveti | punarapi yaterapi trayaḥ prabhedāḥ- daṇḍi ityādi |

ekadaṇḍī tridaṇḍī bhaavavese
viṇuā hoiai haṃsauese | | iti | |

ekadaṇḍī tridaṇḍīti bhagavaveśaṃ bhavati | evaṃ veśena viharati | punarapyetadvrataṃ tyājyaṃ karoti | anyamāśrayati | etadevāha- viṇu [ā hoi ] ai haṃsa uesa iti | yāvanna paramahaṃsaveśaṃ bhavati tāvat jñānaṃ na labhyate sarvvasanyāsatvāt | tadapi ca na bhavati | kutaḥ avidyāvāsanāgrahagṛhītatvāt | pratyakṣaṃ dṛśyate | gārhapatyatyāgakāle sarvva yatkiñcit draviṇadi vastu sādhitaṃ tatsarvvaṃ putrapautrādibhyo dattaṃ na sarvvasattveṣu sādhāraṇaṃ karoti | na kevalaṃ jātimavaropaṇaṃ karoti madīyakulāvinaṣṭatvāt | tasmāt -

naṣṭaste mūrkhadehino'satkarmmavādinaḥ sadā |
na jānantyeva sattattvaṃ mohitāḥ pūrvakarmmataḥ | |

tathā ca svayaṃ naṣṭāḥ parānapi nāśayanti | etadevāha- michehītyādi |

(76)

micchehi jaga vāhia bhūlle iti | mṛṣāvākyena samastajagat mūrkhalokaḥ kumārgeṣu vāhitaḥ | idaṃ ca -

dharmmādharmma ṇa jāṇia tulle iti | iha dharmāḥ sarvapadārthāḥ sattvanikāyādirūpāḥ karaṇāviṣayāśca tadrahitā anye'dharmmāḥ kāyādilakṣaṇāḥ tābhyāṃ tulyamadvayaṃ na jānanti viśiṣṭamārgamiti siddhāntaḥ | saṃkṣepato vistaro'nyatrāvasaṃyaḥ | na punaḥ puṇyapāpāditulyamiti |

idānīmīśvarāśritanāmucyate | airi ityādi dakkhiṇa uddese iti | atra

airiehi uddūlia cchāre iti | ayirīti uddūlitaṃ cchāreṇa | evaṃ vāhyabhasmanā bhrakṣitamaṅgāni bhagaveṣu niścayamatatvāt | punarapi -

sosasu vāhia e jaḍabhāre iti | śirasi nānākeśakṛtaṃ jaṭābhāraṃ vahanti | anyacca -

gharahī vaisī dīvā jālī iti | lokasya kuhanayā svasthāneṣu pradīpaṃ prajvālya sthitatvāt ca |

koṇahi vaisī ghaṇṭā cālī iti | īśānakoṇamāśritya ghaṇṭāṃ cālayati | punaratraiva -

akkhi ṇivesī āsana vandhī iti | etacca kuhanāyā mūlalakṣaṇam | cakṣurnimeṣonmeṣābhyāṃ kṛtam | āsanaṃ paryaṅkaṃ vā nivandhanaṃ kṛtvā tadanu -

(77)

kaṇṇehi khusukhusāha jana dhandhī | evaṃ pūrvoktam ayirikasya lakṣaṇaṃ dṛṣṭvā dhandhajanānāṃ heyopādeyamajānatāñca karṇābhyāṃ khusukhasāyati | anyo'nyamālocayanti - idaṃ viśiṣṭamārgaṃ tatrāhaṃ lagno'smi śṛṇuta janāḥ |

raṇḍī muṇḍī aṇṇa vi vese iti | raṇḍīti svāmirahitā | muṇḍīti māsikopavāsīkī yā | anyāḥ punarnāveśadhāriṇyo vratinyaḥ | tābhistasya mārgamagnābhiḥ iti | evaṃ kim viśiṣṭo'sya gurūrityata āha | niṣkevalaṃ tarhi |

dikkhijjai iti | bimbakaṃ dṛśyate | kintat gurū -

dakṣiṇa uddese iti | dakṣiṇoddeśamātreṇa svārthahetunā sattvān kleśeṣu nipātayanti | svayamajānatāñca | kiñcit caitadevāha | sarvamīśvaramiti cet na bhavati | kathaṃ na bhavatītyāha pramāṇāgamayuktayā ca | tarhi iha | saṃkṣepata ucyate iha hi sarvaṃ nāma na kiñcidvastu asti | kathaṃ tat yasmāt pṛthivyādi dhātavaḥ sarve piṇḍaparamāṇavo rūpakāyāśca paramāṇavaśca ṣaḍbhāgabhedena nopalabhyante | tadā vastu na vastu | kathamīśvara iṣyate asidvatvācca | vyāpakābhāve vyāpyasyopalabdhirnāsti | athavā kartṛtvaṃ vadanti iti cet | tadā ucyate tanna kathaṃ krameṇa ca yugapadvā na nityenārthaḥ kriyate |

(78)

tasmāt nāstyeva tasya bahirvastu adhyātmakalpitaṃ vā | etadevāha | śaktaścet kindeśakāladirapekṣyet | tasmāt yugapat na syāt | kiṃ tat sṛjet | asau apekṣataścānyāṃ vastu ( ? ) na nityo nāpi śaktirbhavati | bhāvastu nityo nāsti | kutaḥ | bhāvaśca kṣaṇikaḥ sarvakālataḥ anyacca viṣayaviṣayibhyāṃ neṣyate | kutaḥ | yataścakṣurbhyā rūpādīn dṛśyate | bhrāntimātrataḥ | vicāreṇāpi yat ghaṭapaṭādi na dṛśyate tat pūrvābhāvāt kathaṃ paramāṇvādi uktalakṣaṇatayā vipayībhavati | yathā skandhādīnāṃ lakṣaṇaṃ na piṇḍaparabhāṇavo bāhyakam iti | atha yadi nīlapītyādyabhāsasya khyātistadapi na bhavati | pratyakṣavirodhena nātmatastasya sattā nāsti | tat kathaṃ cakṣurvijñānādipu grāhyagrāhakabhāvena pravṛttiḥ | sati bhrāntimeveti bālajanaiḥ kalpitamidaṃ śvetamidaṃ pītamityādi |

punarevāha- apītamapi nābhyastaṃ gacchatyayanaṃ punaḥ | tasya kinnāma yavadhārāvāhinī viśaptirna bhavati | tadā kathaṃ na vismaryyate | annacca vaiṣamyaśelajātānāmapi mahodadhermānātyantaṃ tathā sūkṣmāṇuparimāṇānāṃ ko vā kuryyāt tadakarmmakaḥ | karoti vā balaśālitvāditi cet | sa evonmattavat bhavati | nāśakāle śramamātmanaḥ kathaṃ nāśayediti | athavāśaktameva kriyate | ayaskāntopalādīnāñca śastrādyākarpaṇaṃ pratiniṣidhyate | tat punarvijñānāgame niṣiddhaḥ | kāyānusmṛtyupasthānādyasthānatvāt kāyaṃ punaḥ kutsitapañjaraṃ vicārādavastu | etadāha -

(79)

asthipañjarato nāṃsaṃ prajñāśastreṇa mocayet |
asthīnyapi pṛthakkṛtvā paśya majjāmanantataḥ | |
kimatra sāramastīti svayameva vicāritam |
lālāmūtrapūrīṣavāṣparūdhirasvedāntramedovasā-
pūrṇaḥ kāyakaliḥ sadā braṇamukhaiḥ prasyandate cāśuci iti |

tasmāt na vijñānasya sthānamasti vāsanāmātrameveti | taccāvidyāvaśājjāyate | taiḥ sarve doṣāḥ sambhavanti | tathā coktaṃ- satyātmani parasaṃjñā svaparavibhāgāta parigrahadvaiṣau -

anayoḥ saṃpratibaddhāḥ sarve doṣāḥ prajāyante iti |

tasmāt prasiddhaṃ pratītyasamutpādalakṣaṇamiti | yadi vā avalambate kiñcit devatātmaśarīraṃ tanna bhavati | kutaḥ ? yadīśvaraṃ nāsti tayā rahitaṃ kimanyaṃ devatāṃ sādhayati | tanmayamiti vacanāt | tasmāt na bhavati | atha yugapadanubhavaṃ sādhyate | tadapi na bhavati | pūrve'numānasya sattā'siddhā | yadi vā dhunanakampanādyāveśaṃ kurūte tadā kuhikārasatyasākṣāt anubhaveyuḥ | nirūpalambhatvāt | tadapi pratyātmavedake na bhavati | etadevāha -

pratyātmavedatā tasya kīdṛśī nāma kathyatām |
pratyātmavedyaṃ vadatāṃ vastutvaṃ tasya ceṣṭitam | |
idaṃ taditi tadvaktuṃ tadaśakyamiti codyate |
svaniścayaṃ tadanyeṣāṃ niścayotpādanāya tu | |

(80)

sādhavastu pravarttante nityamavyabhicāriṇaḥ |
vedakasya yadvedyaṃ vedyābhāve na vedakaḥ |
vedyavedakayorevaṃ abhāvataḥ kinnu neṣyate | | iti |

tasmāt pratītyasamutpādameveti īśvarāśritaṃ nirastam | idānīṃ kṣapaṇakānāmucyate | tatra dīhaṇakkhajai ityādi tā [ va para ] kevala sāhai iti paryantena | evaṃ -

dīhaṇakkhajjai maliṇe vese iti | arhantāśrita eva dehinaḥ sarvvalokāḥ kapaṭakuhanatvena bhakṣitāḥ | malinaveśadhāriṇaḥ svayaṃ tattvamajānānāśca punarapi svaśarīreṣu duḥkhadāyakāḥ | tamāha -

ṇaggala hoi upāḍia kese iti | nagnena prāptaṃ keśānāmutpāṭanena karmaṇā na paramārthaḥ kaścit | evamuktena kiṃ syāt |

khavaṇehi jāṇa viḍaṃ vi a vese iti | kṣapaṇakena mārgaviḍambitaṃ yādṛśaṃ tādṛśaṃ na bhavati | kutaḥ | nityānityavyavahāratvāt tanmārgamajānānāśca teṣāṃ yamāśrayaṃ kurvanti taiḥ |

appaṇa vāhia mokkha uvese iti | āatmano kukarmakumārgeṣu vāhitvaṃ mokṣoddeśena tacca mokṣe na sidhyati | vakṣyamāṇatvāt -

jai ṇaggā via hoi mutti tā iti | yadi magnānāṃ bhavati muktistadā- suṇaha siālaha iti | śvaśṛgālādīnāṃ kiṃ na bhavati muktiḥ | atha -

(81)

lomupāḍaṇe atthi siddhi tā iti | lomotpāṭitena siddhirasti yadi tadā- juvai ṇiambaha iti | yuvatistrīṇāṃ nityaromot- pāṭanakarma | tāsāṃ nitambasya kinna muktiḥ syāt | athavā-

picchīgahaṇe diṭṭha mokkha iti | kṣapaṇakena mayūrapicchikāgrahaṇena yadi mokṣo dṛṣṭaḥ tā kariha turaṅgaha iti | tadā hastyaśvānāṃ gūḍhapakṣarepu ? mayūrapicchakābharaṇamālayā mokṣaḥ bhavati | na bhavatīti yāvat| anyacca-

uñche bhoaṇe hoi jāṇa iti | uñchitabhojanena yadi bhavati jñānaṃ tā kariha ityādi pūrvavat eva -

saraha bhaṇai khavaṇāṇa mokkha maha kimpi ṇa bhāvai iti | sarorūhavajrapādenoktaṃ kṣapaṇakānāṃ yanmokṣaṃ tanmama kiñcinmātraṃ na pratibhāsate | kuta iti ced āha -

tattarahia kāā ṇa tāva para kevala sāha [ i ] śati | tattvarahitaṃ kimanyat tāvat ātmanā'jñānatā pare'pi lokāḥ kevalamanarthekapāte | yadā teṣāṃ siddhāntaḥ yadvījanikāyādilakṣaṇamanitvaṃ punarapi yatteṣāṃ vacanamasti tat vanasya patīnāṃ jīvamiti | tatra bhavati kasmānna bhavati ityāha | skandhādīnāṃ vināśo bhavati yadā tadā'nitya evameko jīvanikāyaḥ dvitīya vanaspatayaḥ tṛṇavanakānanādi |

(82)

tṛtīyaṃ pṛthivyādi caturdhātavaśca | evaṃ ṣaḍjīvanikāyāḥ | etat sarvaṃ na bhavati | kutaḥ| yataḥ sarve jaḍadhātavaḥ | teṣāṃ kutra jīvamupalabhyate | na labhyate iti yāvat | atha purūṣāyattaṃ jīvam | tat pūrvam īśvaranirākaraṇe nirastam | etaduktena kiṃ syāt | sarvamevānityarūtaṃ syāt | kathaṃ tarhi pratītyasamutpannatvam | pratītyasamutpādañca bhrāntirūpam | lokasya sthiratvābhāvāt |

ihalokaṃ vihāya svargādigamanaṃ karoti | bodhanāmapi tādṛśamiha janmanā sattvārtha kṛtvā tadā skandhapariṇāmena anyalokaṃ gatvā sattvārtha niṣpādya punarapi tatparityāgāt skandhādigrahaṇaṃ kurvvanti iti | sarvakālataḥ alātacakravat | [ pūrvakāraṇā praṇidhānācca | kintu viśeṣa ......mmāyāvat na satyaṃ na mṛṣā ca | lokarūpyā punarnityarūpamiti siddham | nārhantavat | ] kintu teṣāṃ nityarūpamokṣaṃ tanna bhavati | kutaḥ yatasteṣāṃ vacanaṃ traidhātudhātukasyopari chatrākāraṃ mokṣam | tacca ṣaḍaśītisahaśrayojanānāṃ pramāṇam | etadeva na sidhyati | yataḥ traidhātukasya vināśo'sti chatraṃ kutra sthāne tiṣṭhate | tasmāt mokṣanityarūpaṃ na bhavati | anityameveti syāt | iti saṃkṣepataḥ vistareṇānyatrāvaseyam |

idānīṃ śramaṇānāmucyate | tatra cellu ityādi nau paramatya ekka te sāhiu paryantam |

cellu bhikkhu je tthavira uese |
vandehia [ pavvajjiu ] vese | | iti |

(83)

cella daśaśikṣāpadī | bhikṣu koṭiśikṣāpadī | sthaviro yo daśavarṣopapannaḥ | te sarve kāṣāyadharavattvārūpamātraṃ pravrajyāṃ gṛhanti | tena deśanabhikṣaṇaśīlatvakṣamānnācaranti | na tattvataḥ tattvam jānanti | śaṭhakapaṭarūpeṇa sattvān viheṭhayanti | yaduktaṃ bhagavatā paścime kāle paścime samaye mayi parinirvṛte pañcakaṣāyakāle ca ye bhikṣavaḥ mama śāsane bhaviṣyanti te sarve śaṭhakapaṭaratā bhaviṣyanti | tathā gṛhārambhe sati kṛṣivāṇijyādiratāḥ sarvapāpakarmāṇi kariṣyanti | śāsane viḍambakāḥ yat pūrve mārakāyikāḥ tat sarve te śramaṇarūpeṇāvatariṣyanti | tatra madhye saṃghasthavirāste sāṃghikopabhogaṃ hariṣyanti ityādi vistaraḥ | na teṣāṃ bodhistat kathaṃ | ye śrāvakayānamāśritāsteṣām uktalakṣaṇena bhaṅgaḥ | bhaṅgāt punarnarakaṃ yānti | atha śikṣārakṣaṇamātreṇa vinayoktalakṣaṇāyāḥ svargopabhogamātraṃ bhavati | na punarvodhirūttamā kutaḥ yadā sthavirāryānandaḥ parinirvṛtastadā tena na kasyacit samarpitam | śrāvakabodhirūpadeśaḥ sa syāt |

atha mahāyānamāśrayanti | tatrāpi niścayaṃ na bhavati | kutaḥ yataḥ pūrvamārakāyikatvāt | yadi susthitaṃ tadapi aniścitam etadevāha -

koi sutantavakkhāṇa vaiṭṭhī- iti | kvacit bhikṣuḥ tattvavyākhyānaṃ karoti | pūrveṇāśrutatayā sa punarnarakādigamanaṃ karoti - dravyādilobhena ca |

(84)

kovi ciṇte kara sosai diṭhṭho iti kvacit vai cittā sarvadharmā kriyate vadanti punaḥ āgamapustakākṣaravicintamānaḥ tatsādhanaṃ karoti drakṣyan tat | pāṭhānavabodhāt apāyagatiṃ yāsyati | evaṃ cintayāpi cittaśoṣaṃ ca karoti | te rogā babhūvuḥ |

aṇṇa tahi mahajāṇahi dhā [ vai ] -

-ṇaṃ gamiṣyanti | bhrāntyā ca tena bhrāntyā apāyagamanaṃ karoti | tasmāt bhrāntirnāma vikalpaḥ | bhrānti varjanāt muktiḥ | evaṃ

ṇau paramattha ekka te sāhiu iti | tena śramaṇādinā yuktyā vijāryamāṇena śrāvakādi paramārthamekaṃ sādhitam | niṣkevalaṃ vratacaryādinā jīvikāhetunā pravṛttiriti | tatra samudāyārthamāha -

joesu jeṇa hoi saṃtuṭṭho
mokkha ki lavabhai jhāṇa [ pa ] viṭṭho iti- yo yena dṛṣṭena bhavati santuṣṭaṃ tasya mārgamātraṃ śrāvakayānādi bhagavatā sandarśitaṃ tatra yāneṣu praviṣṭā mokṣaṃ labhante | vācyavācakalakṣaṇo na bhavatīti yāvat | sa .....kriyate | tāvat duṣprāpyamiti | evaṃ tattvarahitayā tīrthikādinā ca samudāyenāha -

kintaha dīve kintaha ṇivejja ityādi | kindarśanena kintat namaskāreṇa |

kintaha kijjai mantaha sevva | kintena karttavyaṃ mantrasevanayā | athavā kiṃ pradīpena kiṃ naivedyena jñāna rahitatayā na kiñcit kāryamasti | tathā -

(85)

kintaha tittha tapovaṇa jāi iti | kiṃ tatra tīrtha..... syādi | kintena tapovane gamanayā |

mokkha ki lavbhai pāṇī hāi iti | anenoktena tīrthāśraye [ na ] pāṇīyasnānapavitreṇa kiṃ mokṣo labhyate | na labhyate iti yāvat |

cchaḍḍahu re ālīkā bandhā iti | heyapurūṣā mithyābandhanaṃ kalyāṇamitroktaṃ tīrthādikaṃ tyajata | yena narakādiṃ yāsyatha | lokāya ta matādīnāñca | nāsti dattaṃ nāsti hutaṃ na santi śramaṇāḥ nāsti brāhmaṇaḥ | nāsti paralokaḥ yāvat jīvet sukhaṃ jīvet tāvat mṛtyoragocaraḥ | bhasmībhūtasya dehasya punarāgamanaṃ kutaḥ iti | ucchedadṛṣṭitvācca | athavā sāṃkhyāḥ vadanti | sāṃkhyāḥ pradhānamicchanti nityaṃ lokasya kāraṇetyādinā śāśvataḥ | tena kiṃ kriyate na kalyāṇamiti cet |

so muñcahu jo acchahu dhandhā ityādi | samudāyārthena viśiṣṭacaryā sūcayannāha | sanmārgeṣu adhimokṣaṃ kurū | yena kṛte sati svārtha kariṣyasi | ayuktamārgaṃ muñcasi tyaja- yena dhandhatāyāṃ sthitirna kariṣyasi | sanmārgeṇa nirddhandhaṃ yāsyasi | sahajameveti nānyaḥ | evaṃ -

tasu pariāṇe aṇṇa ṇa koi iti | tasya sahajasya parijñāne anyaṃ mokṣaṃ na kiñcidasti |

avare gaṇṇe savva vi soi | | anyaiḥ sarvvermokṣasamūhaṃ yat parikalpitaṃ pṛthak pṛthak tat sarvvaṃ sahajameveti nānyat | kintat sahajamajānānāśca bhramanti saṃsāre ghaṭīyantravat | sa ca sadgurūparyyupāśritenopalabhyate | tatra sahaje vācyavācakau na labhyete |

(86)

vācyavācakasambandhāt na vidyet sahajastriṣu |
deśanāpādayogena sthāpitaṃ bhagavatā kvacit | |
pustake dṛśyamāne ca sattvārthāya na saṃvidāt |
yat yat drakṣyati vastuśca bhrāntirūpādikalpanā |
tattadvastu na dṛśyeta abhrāntaṃ gurūparvayā | iti tasmāt -

sovi paḍhijjai ityādi | pāṭhasvādhyāyādi yat kiñcit śāstrapurāṇādisahajamayaṃ yānti | na kevalaṃ lokottaraṃ laukikamapyāha -

satthapurāṇe vakkhāṇijjai iti | yat kiñcit śāstrapurāṇādivyākhyānaṃ kriyate tat sarva sahajasyaiva nānyasya | tadāha -

ṇāhi so diṭṭhi jo tāu ṇa lakkhai iti | evaṃ sahajoktakramāt yāvat purūṣairna lakṣitaṃ tāvattena mokṣaṃ na dṛṣṭam | yena kleśakṣayaṃ tatkṣaṇāt karoti | kathaṃ dṛśyetetyāha -

ekke vara ityādi | etena niṣkevalena varapravaragurūpādāpekṣitena lakṣyate | evaṃ spaṣṭārthamāha-

jai gurū vuttau hiai paisai iti | yat gurūktamārga hradayagataṃ bhavati | tadā -

(87)

ṇīccia itthe ṭhavia dīsai | yathā kvacit purūṣeṇa cintāmaṇiḥ prāpyate tadā niścitaṃ taduddeśena dānādi kriyate | tenehāpi sahajasvarūpe prāpte sati cintāmaṇivat sarvasattvān tanmayaṃ karoti | sarvasvaṃ draviṇādi tyājyaṃ karoti | īdṛśaṃ mārgamajānanāt | granthakāraḥ saraha ityādinā paridevanāṃ karoti |

jaga vāhia āle iti | sava jagat ālena tīrthikādinā vāhitamiti |

ṇiasahāva ṇau lakkhiu vāle iti | taiarbālajātīyairnijasvarūpaṃ sahajabhāvamidaṃ na lakṣitam | na sadguravaḥ ārādhitāḥ | tadā te ṣaḍgatyādiduḥkhamanubhavanti | etadeva na kevalaṃ tīrthikasya śramaṇeṣu āha |

jhāṇahīṇa pavvaje rahiau iti | yadā tena śramaṇena samyagjñānahīnena pravrajyāgṛhītavinayādilakṣaṇaṃ kṛtaṃ vā teṣāṃ phalaṃ na bhavati |

kuta āha- gharahi vasanta bhajje sahiau | yadā gṛhārambhādi āśramaṃ na karoti tadā vratabhaṅgastena sarvañca caryādīnāṃ bhaṅgaḥ | ekapratijñābhaṅgenna ca sarveṣāṃ bhaṅgaḥ | yathā ekena purūṣeṇa vipabhakṣaṇena sarveṣu jantuṣu | bhaṅgaṃ jāyate | tacca eke mriyamāṇe sarveṣāṃ na bhakṣite'pi viṣamaraṇabhayaṃ jāyate | tadā yat kiñcit

(88)

bhakṣitaṃ tat sarvaṃ suparīkṣitena bhakṣaṇaṃ karoti | viṣatattvaṃ vā abhyasyati | taccā [ dā ] veva suniścitatayā no cet bhaṅgaḥ jāyate | evaṃ yatkiñcit vratacaryādi gṛhyate tat sarvaṃ dṛḍhapratijñāyeti | tasya ca-

jai bhiḍi visaa ramanta ṇa muccai |

yadi ca dṛḍhaviṣayasevāratiṃ na tyajati | tadā granthakāreṇa -

pariāṇa ki muccai iti | tadā anyaparijñānena kimuktena kṣaṇikasukhātyāgāt | yena duḥkhamanubhavanti | atha viṣayasevāpañcakāmādinā na mucyante sati parijñāne | tadā anye śuṣkaparijñāne vācye ukte kiṃ na mucyate iti yāvat |

jai paccakkha ki jhāṇe kīaa |
jai parokkha andhāra ma dhīaa | |

yadi pratyakṣaṃ tadā dhyānena kiṃ kriyate | yadā idaṃ parokṣaṃ na dṛṣṭam andhakāramadhye kiṃ dṛśyate | anena kimuktaṃ syāt | sarvāṇi pravrajyādīni vratāni kiṃ kriyante | andhakāramadhye ca paralokaphalam adṛṣṭatvāt | anumānahetunā ca| kiṃ tat pratyakṣaṃ jñānamāha- sarahe ityādi | kaḍhḍhiu rāva | guptaṃ na kṛtaṃ sarvalokeṣu mayātivyaktena mahānādoccāritam | kiṃ tat | sahaja sahāva ṇa bhāvābhāva iti | atra bhāvaścakṣurādyālokena yadvastu manaḥ- parikalpanayā ca | tatra kutaḥ | yataḥ sarva sahajasvabhāvena vastu viśvamutpāditaṃ tadevambhūtaparikalpanayā mucyate | tathā coktam -
(89)

nāpaneyamataḥ kiñcit prakṣeptavyaṃ na kiñcana |
draṣṭavyaṃ bhūtato bhūtaṃ bhūtadarśī vimucyate | iti |

tat kathaṃ yukti āha | idaṃ taddvipadāḥ sukhenotpannāḥ | sukhamicchantaśca mātṛpitṛsaṃyogājjāyante | tat pratyātmavedyatayā nābhāvaḥ | kutaḥ | tanmayatvenāvācyatvāt ca | saiva maraṇāntikaṃ sukhamiti bhāvaḥ | ataeva -

jallai marai uvajjai vājjhai |
tallai parama mahāsuha sijjhai | | iti |

yena sukhena mriyante tenaivotpadyante utpannāśca tasminneva badhyante | prākṛta sukha kalpanayā ca | sa ca tenaiva samyak gurū [ padeśaṃ ] parijñāya gṛhītvā paramamahāsukhaṃ sidhyatīti bhāvaḥ | evaṃ saraha ityādi subodham | asya pratinirddeśamāha -

jhāṇa rahia ki kīai jhāṇe |
jo avāja tahi kāhi vakhāṇe | | iti |

atra prathamaṃ tāvajajñānaṃ vācyavācakalakṣaṇādirahitam | tat kimidaṃ sahajaṃ jñānaṃ kalpitatayā kiṃ kriyate | heturahitatvena | phalavyavasthā nāsti | tasmāt yadavācyaṃ tatra kiṃ vyākhyānaṃ kriyata iti yāvat | tathācoktam -

(90)

iti tāvat mṛṣā sarva [ yāvad ] yāvadvikalpyate |
tat satyaṃ [ tata ] tathābhūtaṃ tattvaṃ yanna vikalpyate | | iti |

kintad bhavatīti punarapyāha

rūpamasya mataṃ svacchaṃ nirākāraṃ nirañjanam |
śakyañca nahi tajjñātumabuddheṣu kathañcana | |
buddho'pi na tathā vetti yathāyamitaro janaḥ |
pratītya tāṃ tu tasyaiva tāṃ jānāti sa eva hi | | iti |

tasmādajñānavṛterna lakṣitaṃ tattvaṃ kimajñānametadityāha -

bhava mudde saala hi jaga vāhiu |
ṇia-sahāva ṇau keṇavi sāhiu | | iti |

bhavamudrayā sakalaṃ jagadvāhitam | bhavamudrāṅkenākalmaṣahṛdayā sattvabañcikā ca | tayā jagaddāsīkṛtaṃ yadicchati prāṇātipātādi tat sarva kāmalobhena kārayati | tayā ca kṛtamunmattavat | tasmāt nijasvabhāvaṃ samyaktattvaṃ na kenacit sādhitaṃ bhavati | anyacca mantratantrādideśanayā dravyalobhena jaganmohitam | tamāha -

manta ṇa tanta ṇa dhea ṇa dhāraṇa iti | etena granthakāreṇa karūṇāvaśāduktaṃ mantratantreṇa rahitatayā mokṣaṃ na labhyate | taiḥ

savvavi re vaḍha vibbhamakāraṇa | | iti he mūḍha sarvabhaveṣu vibhavakāraṇaṃ sampattikāraṇaṃ- vibhramaḥ | yena bhrāntyā duḥkhamanubhavanti tasmāt |

(91)

asamala citta ma jhāṇe kharaḍai iti nirmalacittaṃ mā ajñānena tāvacchīkurū ( ? )| kathaṃ tannirmalamucyate | cittasaṃjñā dvividhā laukikī lokottarā ca | yallaukikaṃ tadvikalpalakṣaṇaṃ pūrva nirākṛtam | yallokottaraṃ nirmalaṃ dharmakāyalakṣaṇaṃ sahajasvarūpaṃ vā | ataeva āha -

suha acchanta ma appaṇu jhagaḍaha iti |

etena nirvikalpasukharūpaṃ sarva traidhātukaṃ vyavasthitam | tadā na pṛthaktvenātmano parābhavīkurū | tadā sukhamayatvena idaṃ kurū | kiṃ tadāha -

khāante ityādi ca u bhaaloaha paryantamiti | etena ca saprapañcacaryāpi sūcitā bhavati yadā indrabhūtipādena kṛtā | khāne pāne | na pañcakāmopabhogeṣu suratakrīḍā | punarapi padyabhājanādinā gṛhītvā valiṃ dāsyati | mahācakradevatārūpeṇa sthāsyati | etena bhavyalokānāṃ jñānasiddhirmahāmudrāsiddhirbhaviṣyati | taiśca tīrthikādīnām | bahubhayabhavaloko mastakeṣu pādanyāsaṃ karoti | vaineyaṃ karoti | etena mahāmudrā yā sādhyate tasyāḥ kimuddeśamityāha -

(92)

jahi maṇa pavaṇa ṇa sañcarai ravi sasi ṇā ha pavesa |
tai vada citta visāma karū sarahe kaia uesa | iti |

yatra sarvvajantuṣu svarūpaṃ svasaṃvedanatayā gurorādeśāt | nesthiteṣvapi cittaviśrāmaṃ kurū yatra mahattvaṃ prāpsyati | tasmin sthāne manasaḥ pavanasya ca sañcāro na bhavati | tatraiva raviśaśinoḥ praveśaniṣkāśo na staḥ | natu kalpanāmātraṃ tat tu sarvve nirūddhā bhavanti | yathā bālaiḥ sandhābhāṣamajānadbhirmanaḥ pavanādinirodhamāśrayaḥ kalpitaḥ tatra kathamihocyate | nirodho nāma niṣedhavācī | kintena kaṣṭacaryyayā | yāvaccharīraṃ vāyvādi vāhanaṃ bhavati tāvat vāyunirodhena śarīraṃ nirodhyate mriyate vā | tasmāt sadgurūpadeśāt boddhavyam | sarahetyādi subodham | kintu pavanarūpaṃ bodhicittam | tadāmṛtaṃ manaḥ sukharūpam evaṃ raviśaśirāgavirāgo'nayoḥ kalpitasahajo yatra na bhavati grāhyaḥ evamupadeśe prāpte sati |

ekku kurū ityādi phuḍa pucchahi gurū pāvā iti parpyantaṃ subodham |

(93)

kintu sarvvamupadeśairvyāptam | tena tat kuryāt sarvva tanmayamitibhāvaḥ | yadi bhrāntirāsti kadācit tadā punarapi gurūpādasyāntikaṃ sphuṭataratvena pṛcchāṃ kurū yena nirbhrānto bhaviṣyasi | tadā tenāpi saḥ upadeśo dīyate tamāha jahi mana ityādi |

jahi maṇa marai pavaṇa ho kkhaa jāi iti yatra hi mano mriyate pavanañca kṣayaṃ yāti | na kevalaṃ taddvayam anyacca |

ehu so paramamahāsuha rahia kahimpi ṇa jāi itīdaṃ vacanāt sādhitam | paramamahāsukhasamāpattyā yena prāptañca | tadapi rahitaṃ samyak gurūpadeśaṃ vinā | vācyavācakābhāvaṃ tasya kathaṃ tatvepi na kiñcidbhavati | kintu rahia iti na sthitam | kahimpi ṇa jāi na gataṃ kvacit | vacanaṃ vacanagamyaṃ na bhavatīti bhāvaḥ | tathācoktam -

buddheragocaratayā na girāṃ pracāroddhāre gurūprathitavastukathāvatāraḥ |
tattu krameṇa karūṇādiguṇāvadāte śraddhāvatāṃ hṛdi padaṃ svayamādadhāti | |
atraiva - saasamvitti ma karahu re dhandhā
bhāvābhāva sugati re vandhā | | iti |

(94)

svasaṃvittamanādikalpanayā sukhaṃ mā kariṣyasi | yadi kariṣyasi dhandhatāṃ yāsyasi | tasmād bhāvaṃ vā uktalakṣaṇam abhāvaṃ vāpi sugatirvā vikalpitaṃ he mūḍha sarva tat buddhatvaṃ na sambhavati | nāsti suvarṇalohanigaḍayorbhedaḥ tasmāt | tyājyameveti | tathācoktam -

paramārthavikalpe'pi nāvalīyeta paṇḍitaḥ |
ko hi bhedo vikalpasya śubhe vāpyaśubhe'pi vā | |
nādhārabhedāt bhedo'sti vahnidāhakatāṃ prati |
spṛśyamāno dahatyeva candanairjvalito'pyasau | |

etena kiṃ kriyatām ityāha -

ṇia maṇa muṇahu re ṇiuṇe joi
jima jala jalahi milante soi | | iti |

nipuṇaṃ mano nirmmalaṃ bhāvābhāvarahitaṃ prabhāsvaramayaṃ vā drakṣyasi | he yūyaṃ yoginaḥ nipuṇena yogena ca yogañca cittavṛtterekāgralakṣaṇaṃ jñānajñeyalakṣaṇaṃ vā sa ca yādṛśaṃ jalasya jalaṃ miśritaṃ tādṛśaṃ sa bhavati yogaṃ bhavati cet |

jhāṇe mokkha ki cāhure āle
māājāla ki lehure kole | | iti |

alīkena dhyānena keśoṇḍukādyābhāsena he mūḍhapurūṣa ki mokṣamadhigacchasi | tasmāt taṃ tayo ( ? ) duratikramam | kutaḥ | māyājālaṃ samastaṃ tribhuvanaṃ kiṃ gṛhyate svāṅgotsaṅgeṣu | na pāryyate iti yāvat | kintu -

(95)

varagurū-vaaṇe paḍijjahu sacce
saraha bhaṇai bhai kahiau vāce | | iti |

yadi tāvat gurūvacanasya satyatāsti | tadā mayā sarorūhapravaragurūvacanena kathitamidaṃ dohākoṣādinā |

padame jai āāsa- visuddho iti |

evaṃ gurūvacanasya pratītikṛte sati yaḥ sarvvabhāvāyāsaḥ sa viśuddho bhavati | kutaḥ-

cāhante cāhante diṭṭhi ṇirūddho |

yathā dṛṣṭā cakṣuṣā vyavalokanena nimeṣonmeṣonirodhena ca yat dūrataḥ marīcikādi pānīyasya darśananirodho bhavati | tathaiva ihāpi vicāryyamānena sarvva tanmayībhavati | nānyathā kiṃ vicāryyata iti | gurūpadeśāmukhībhāvasahitaḥ prabandhataḥ | sa ca na vikalpabhāvanājālādivat yadi vā tenaiva buddhatvaṃ tadā pratītya tāṃ janayati | sa cāndhakārābhāvādālokavat chāyābhāvādātapavat viśiṣṭaṃ nirmmāṇakāyo'tra jāyate | manonirodhena tu viśiṣṭadharmmakāyasvabhāvo bhavati | sa ca sarvvamayamiti bhāvārthaḥ | na punarmana iti | na kiñcit syāditi | tat pratītiṃ janayati | pratītyasamutpādatvācca evamajāna tāmāha -

(96)

ese jai āāsa-vikālo |
niamaṇa dose ṇa vujjhai vālo | iti |

īdṛśaṃ yadi āyāsānāṃ vikālo notpādakālaḥ sarveṣāṃ saṃhārakālamiti bhāvaḥ | tadā ṇiamaṇa bhāvāsaktadoṣatayā na vidanti | bālajātīyāḥ tīrthikādyā śca | etadāha- teneha saha vedāntenaiva sāṃkhyāḥ kṣapaṇakā matā vipralabdhā buddhayo viditāḥ viditaparamārthadṛḍhacittaṃ prapiṇḍyaikātmadṛṣṭayābhiniviṣṭāḥ | aprāptavinayakālatayā ca mahākarūṇikairapyupekṣitāḥ bhūyaḥ saṃsāragranthimeva dṛḍhayanto'nukampanīyā eva | karūṇāśālināṃ vipadi varttamānā iti na dveṣārhāḥ | ye tu saugatanetrikāḥ te'pi vastudhiyaḥ ( ? ) sāṃsārikanairvāṇikapakṣāvabodhapaṭavo na svākhyātasiddhāntānugabuddhibhiḥ pratāryyanta iti vistaraḥ | tasmat -

ahimāṇadosa ṇa lakkhiu tatta | iti |

mithyājñānābhimānadoṣaistattvaṃ na vijñātam |

teṇa dūsai saala jāṇu so datta | iti |

sadoṣatayā dūṣitaṃ bhavati sakalaṃ yānaṃ mārgañca taiḥ | ādaitya( ? ) purūṣavat anena ....

jhāṇe mohia saala vi loa iti | sarvalokaḥ svasvayānaṃ tīrthikādīnāṃ yānameveti | idam -

ṇia sahāva ṇau lakkhai koa iti | nijasvabhāvaṃ sahajasarvakālamavasthānāt | sa na lakṣitaḥ kenacit lokenājñānāvṛteneti granthakāraḥ paridevanāṃ karoti | punaḥ-

(97)

cittaha mūla ṇa lakkhiau sahaje tiṇṇa vi tattha |
tahi jīvai vilaa jāi vasisau tahi phuta ettha | |

iti | anena sthiramupadeśaṃ dṛḍhāpayati | cittaha iti cintāyā upadeśa syaikam | tathā mūlaṃ na lakṣitaṃ yad gurūṇāṃ vacane na sthāpitaṃ dvitīyam | sahajasya svabhāvarūpaṃ lakṣakeṇa lakṣitam | evaṃ tattvatrayaṃ lakṣyalakṣaṇalakṣakaṃ vitatham atathyam | yadi gṛhyate tadā sarva cittacaitanyarūpakā bhavanti | etenopadeśasya sattā na syāt | tasmin sthāne vīrapurūṣā jīvantaḥ sūrāḥ viralā yoginaḥ jāyante | tasmāt he putra īdṛśeṣu vasitavyam | tasmin sarvadharmā nilīnāḥ kāryyāḥ sa paramārtha ityucyate | tadevāha -

jayati sukharāja ekaḥ kāraṇa rahitaḥ sadodito jagatām |
yasya ca nigadanasamaye vacanadaridro babhūva sarvajñaḥ |

iti evam -

mūlaraia jo cintai tatta |
gurū- uvaese etta viatta | iti |

yaḥ kaścit mūlarahitaṃ tattvaṃ cintayati | gurūpadeśenaitat purūṣaratnairviditaṃ tattvamiti | viditaṃ gurūpadeśam astavyastamārgayāyine siddham |

(98)

saraha bhaṇai vada jāṇahu caṃge |
cittarūa saṃsāraha bhaṅge | iti |

etena granthakāraḥ spaṣṭārtha vadati | yaḥ kaścit cittarūpabhāvanā sā saṃsārasya bhayahetukā bhavet | tadā uktaḥ | gurūpadeśena tattvaṃ lakṣyate dṛḍhaniścayena yaḥ cittarūpaḥ | saṃsāraścittamayo vā tasya bhaṅgaḥ sambhavatīti bhāvaḥ | tasmāt tattatvam-

ṇia- sahāva ṇau kahiau aṇṇe | | iti |

nijasvabhāvaṃ svayambhūsvarūpaṃ nānyena kathitaṃ tīrthikādinā | tadā kena sadgurūṇetyāha |

dīsai gurū-ḍavaese ṇa aṇṇe | | iti |

mayā saraheṇa dṛṣṭaṃ sadgurūpadeśena saugatāśrayeṇa nānyeneti | gurūpadeśacakṣuṣāvagatam | paribhāṣituṃ yat tanmūko'sminniti | īdṛśaṃ yasyāsti tasya guṇamāha-

ṇau tasu do sao ekkavi ṭṭhāi |

na tasya doṣasya ekaṃ sthānamasti | yena-

dhammādhamma so sohia khāi | iti |

gurūpadeśena dharmādharmaṃ pūrvoktalakṣaṇaṃ śodhanīyatvāt ca | śodhitaṃ bhakṣaṇaṃ karoti | asyaivopacāramāha -

(99)

ṇiamaṇa savve sohia javve | iti |

evam amanaḥ sarvadharmā svabhāvotpannā notpāditāḥ kenacit | yathā tṛṇavanagulmādayaḥ svabhāvenotpannā vilayaṃ yānti tadvadiha dvipadacatuṣpadādayaḥ svabhāvenotpannā nirmanā vilayaṃ yānti hi na kenacidutpāditā bhavanti | tatkathaṃ dṛśyate | utpādādi mayā kṛtā ime rūpādayaḥ | bhrāntyā'jñānināṃ vacanametat | tatparityāgāt yasmin kṣaṇe yasminneva kṣaṇe sarvadharmaśodhanam | tanmayatvācca bhakṣitaṃ bhavati -

gurūguṇa hiae paisai tavve | | iti |

gurūṇā dattopadeśaguṇañca svahṛdaye praviṣṭaṃ tatra śodhanabhakṣādikāleṣu kāyādi sarva dadātīti pratyayāt | na punargurūpadeśaṃ vivadanti na kiñcit dadāti graharūpatvāt na vettīti bhāvaḥ |

eva maṇe muṇī sarahe gāhiu | | iti |

īdṛśaṃ manasā lakṣitaṃ manalakṣitam | athavā evamanena munirbhagavān paramārtharūpakaṃ saroruhavajrāpādenoktam | dharmadhātulakṣaṇaṃ na punaḥ śaśaviṣāṇavat na kiñcidamanaḥ | tathā coktaṃ -

sāvasthā kāpyavijñeyā mādṛśāṃ śūnyatocyate |
na punarlokarūḍheva nāstikyārthānupātinī | |
nāstitārūpamevāsya vyavahārārthamastitā |
niḥsvabhāveṣu dharmeṣu kasya cāstitvanāstitā | |

(100)

na smarttavyaṃ tvayetyukte smaratyeva nipeṣitam |
yathā tathaivāsacchabdāt sottaraṃ pratipadyati |

iti vistaraḥ | athavā yadi vadanti abhyāsāt kleśāvṛtamanovirodhena viśiṣṭaṃ mano buddhatvarūpaṃ jāyate | tadā kathamanenoktena kiñcit syāt | siddhaṃ paramārtha mama sarveṣu tadāśritā ceti | tanna bhavati kathaṃ tadityāha -

tanta manta ṇau ekkavi cāhiu iti | tantraḥ bahuprakāraḥ tantroktā mantrāsteṣu nānā svaparakalpitam | mayā ekamātraṃ na prekṣitaṃ bhāvyabhāvakādilakṣaṇam | kutastairlokānāṃ vaineyamātraṃ na punarviśiṣṭaphalaṃ tato jāyate | tathā coktam-

( ? )āsthimādhyāsayogena ādiśuddhā svabhāvikā |
prakṛtyaiva hi sā siddhā tathatā na vikalpajā | |
abhāva- lakṣaṇādbodhiḥ sarvadharmāśca tanmayāḥ |
atastat prārthayeccaryyā nijaskandhaplavopamām | | iti

tasmāt- vajjhai kammeṇa uṇo kamma- vimukkeṇa hoi maṇamokkha iti | yena karmaṇā jantavo vibandhyante tatparityāgādhimokṣeṇa ca bhavati manomokṣam | mokṣañcātmātmīyavikalparahitatayā mithyābhāvanayā manaḥsaṃjñaiva bandhanāt tasya nirodhaḥ | evaṃ parijñāne yugapat manomokṣeṇeti bhāvārthañcāha -

maṇamokkheṇa aṇūṇaṃ pāvijjai paramaṇivvāṇa iti | mano mokṣeṇeti | manaśca mokṣaṃ ca anayoranyonyaṃ niścitaṃ paraspararahitaṃ paramanirvāṇalakṣaṇaṃ prāptiḥ |

(101)

cittekka saalavoaṃ bhavaṇivvāṇo vi jassa viphuranti iti | evam uktanirvāṇe prāpte sati tadā kaḥ citte baddhe sati cittāt sakalamavidyābījaṃ bhavanirvāṇātmakāḥ ca aśakyā visphuranti | te bhavasthāyikā ca na bhavatīti yāvat| tasmāt -

taṃ cintāmaṇirūaṃ paṇamaha icchāphalaṃ denti iti | paramanirvāṇasya viśeṣaṇam | sa cintāmaṇirūpastasya praṇāmaṃ kurūta | kuta icchāphalaṃ dadāti iti hetunā | icchā ca mahākarūṇā jagadarthātmikā tāṃ vāñchāphalaṃ yena pūritamanābhogataḥ saiva gurūstasyaiti cintāmaṇistathā | evam -

citte vajjhe vajjhai mukke ṇatthi sandehā iti | cittena baddhena vikalpādinā badhyanti | punarapi tatparijñānāt muktiṃ lapsyanti | evaṃ tritayaḥ bandhamuktamuktabandheṣu tatra muktiḥ | advayeneti nāsti sandehaḥ | evamaparijñānāt saṃsāre vibhramanti bālajātīyāḥ paṇḍitāḥ mucyante |

vajjhati jeṇa vi jaḍā lahu parimuccanti tena vi vuhā | iti | yenaiva vañcakāmopabhogādinā mūrkhalokā badhyante tenaiva sati parijñāne gurorādeśāt paṇḍitā laghu śīghrataḥ saṃsārāt muktā bhavanti | tathā coktam -

(102)

yenaiva viṣakhaṇḍena mriyante sarvajantavaḥ |
tenaiva vidhatattvajño viṣeṇa sphoṭayedviṣam | iti tathā

punaḥ -

vaddho dhāvai dahadihahi mukko ṇiccala ṭhāi iti | yathā purūṣa ātmīyavikalpena badhyamāno daśadiśi dhāvati ṣaḍgatisaṃsāre vibhramati tathā sa eva purūṣaḥ samyak mārgāt muktaḥ tadā niścalenātmaparimukte sthāne sthitatvāt dharmakāyātmakaḥ iti bhāvaḥ |

emai karahā pekkhu sahi viharia mahu paḍihāi iti | samudāyato'tra yathā karabha uṣṭraḥ mahābhāreṇa baddhastadā vegena dhāvati dhārayitumaśaktaḥ | sa eva bhāratyāgāt muktaḥ kṣaṇe niścala ekasthāne sthitastathā īdṛśaṃ karabhamiva svakīyaṃ cittaṃ sākṣāt viharati | tādṛśaṃ mama pratibhāsate vyapadeśārthoktalakṣaṇāt iti |

idānīmasya kāryyamāha -

pavaṇarahia appāṇa ma cintaha |
kaṭhṭha joi ṇāsagga ma vaṃdaha | | iti |

(103)

pāvaneti vāyuḥ | nāsikāśvāsotśvāsalakṣaṇaṃ tadrahitatayā ātmānaṃ na drakṣyati | kutaḥ ? yāvat vāyāśritaṃ śarīraṃ tadrahitena śarīrasya kutaḥ sthānamasti | evaṃ gurūpadeśāt vāyustanmayaṃ kṛtvā kutrātmāno na labhyante | tasmāt tyaja kaṣṭena yogena vikalpātmakena tasyāḥ saṃgaṃ na kriyatāmiti niścaḥ | kiṃ kriyate ityāha-

are vaḍha sahaje sai pararajjaha |
mā bhavagandhavandha paḍicajjaha | iti

he mūḍha purūṣa alpāśayaṃ tyajasi kurūṣva mahāśayaṃ kintat sahajaṃ gaveṣaya | tat praveśe mahārthatayā śaktiṃ kurū | mā bhavagandheti bhavasya gandhaḥ gandharvasattvatayā gatyāgatibhāvāt yairbhavabandhamalātacakravat bhavati tasmin mā tvaṃ saktiṃ kurū |

ehu maṇa mellaha pavana turaṅga sucañcala |
sahaja-sahāve sa vasai hoi niccala | | iti

īdṛśaṃ manaḥ pavanañca suṣṭhu cañcalamiva turaṅgaḥ yathā'sya nirantaratvāt tat tyājyaṃ kuru| idaṃ grāhayiṣyasi | kintat sahajasvabhāvasthānaṃ gurūpadeśaḥ tenāśritena sākṣānniścalaṃ bhaviṣyati | ātmanā jñāyate puṇyāditivacanāt | asya viśeṣaṇamāha-

javve maṇa atthamaṇa jāi taṇu tuṭṭai vandhaṇa |
tavve samarasa sahaje vajjai ṇau sudda ṇa vamhaṇa | | iti

yasmin kṣaṇe vikalpamanaḥ astamitaṃ bhavati tasmin sarvabandhanaṃ vinaśyati | na kevalamātmano bandhamātraṃ viśeṣeṇa tasmin kāle samarasaḥ sahaje varjanaṃ sarvalokānāṃ

(104)

eva kulapañcatathāgatādi sarve hīnā bhavanti | yasmin sthāne anye ca brahmaviṣṇumaheśvarādīni tasmin sakalalokā līnā lagnā na kiñcittattvavido bhavanti | tasmāt sarvaśāstratattvavedinastairvinā niṣphalā iti | tathā coktam -

caturaśītisahastre dharmaskandhe mahāmuneḥ |
tattvaṃ ye vai na jānanti sarve te niṣphalā iti | |

ata āha -

are putto vojjhu rasarasaṇa susaṇṭhia avejja |
vakkhāṇa paḍhantei jagahi ṇa jaṇiu sojjha || iti

he putra tvayā rasarasāyanasādhanakāle sphuṭataraśuddhimajānāno yathā naṣṭaḥ tathā rāgādiśuddhimajānāno naṣṭaḥ | tvamīdṛśaṃ mā kurū | rāgādabhilaṣitadharmādiṣu krīḍā yā sā tattvarahitatayā suṣṭhu saṃgṛhītā avidyaiveti | na kevalaṃ tattvaṃ prati | anye ca lokāḥ vyākhyānaṃ kurvanti paṭhanti ca | teṣāṃ sarvaṃ niṣphalaṃ bhavati| kutaḥ( ? ) jagat saṃsārasya ajñānāt | yaḥ punarjānāti | tasyocyate -

are putto tatto vicittarasa kahaṇa ṇa sakkai vatthu |
kapparahia suha- ṭhāṇu varajagu uajjai tatthu | | iti

he śiṣya putra yat tattvaṃ vicintitaṃ tasya rasaṃ svānubhavakathanaṃ na śakyate | idaṃ vasturūpaṃ nīlapītādyākāraṃ tadvat kiṃ tat svasaṃvedyaṃ yataḥ tāṃ jānāti sa eva hi | tasmāt kalparahitaṃ sukhasthānaṃ yasmācchreṣṭhajagattattvarūpamiti bhāvaḥ | evaṃ

(105)

dhyānena nolapabhyate svabhāvasiddhatvāt gurūparijñānamātreṇopalabhyate nābhimānādinā | tadāha -

vuddhi viṇāsai maṇa marai jahi [ tuṭṭai ] ahimāṇa |
so māāmaa parama-kalu tahi kimbajjhai jhāṇa | | iti

evaṃ gurūṇā datta- sahajāmukhīkaraṇāt yatkiñcitkalpitāṃ buddhiṃ vināśayati vismaraṇaṃ karoti vikalpamano mriyate bāhyādivastulakṣaṇakaṃ na bhavati | tasmin sthāne abhimānatā ahaṃkāra ātmātmīyakalpanā truṭayati kṣayaṃ yāti | yasmāt sa māyāmayaparamakalārūpakaṃ kaleti ṣoḍaśo kaleva nārtha karoti kiñcit | tadiha hi dhyānabandhanena kiṃ kāryamasti | manaḥ parikalpitatayā nāstīti yāvat|
tasya viśeṣaṇamāha-

bhavahi uajjai khaahi ṇivajjai |
bhāvarahia puṇu kahi uvajjai | | iti

yasmin sthāne bhavabhakṣitaṃ punarapyatraiva kṣayavivarjjitam | evaṃ bhāvābhāvarahitaḥ | bhūvaḥ kasminnapyutpādo nopapadyate iti yāvat | etaduktena nāstiko na bhavatīti | kutaḥ ? yataḥ buddhādilakṣaṇaṃ sarva māyāvat bhāvābhāvamiti prasaṅgaḥ | kintarhi kalpanayogāt tat tathoktaḥ | evaṃ punaḥ -

viṇṇa vivajjia jīu vajjai |
acchai sirigurūṇāha kahijjai | | iti

dvayavarjjiteṣu dvayeṣu yogaṃ madhyamopalabdhivivarjjibhiḥ paramaviramayormadhyamenopalabhyate ityāśayaḥ | sarvamadvayameveti | tadapi varjjanāt tāṃ sthitiṃ kurū | yatra śrīgurūṇā śirasā kathanaṃ kurū | atyāścaryarūpaṃ śiraścālanameveti | tasmādanena nyāyena idaṃ viharaṇaṃ kurū |

(106)

dekkhahu suṇahu parīsahu khāhu |
jigghahu bhamahu vaiṭhṭha uṭhṭhāhu | | ityādi

atra yatkiñciccakṣuṣā drakṣyasi karṇābhyāṃ śabdaṃ śṛṇvanti paridhānaṃ vastrādi śarīraṃ gacchasi ca sukhena bhakṣaṇaṃ kurvvanti nāsayā sugandhaṃ durgandhaṃ vāṃ jighasi bhramaṇaṃ vā karoṣi āsane niṣaṇṇo'si uttiṣṭhasi vā -

ālamāla vyavahāre pellaha |
maṇa chaḍḍu ekkākāra ma callaha | | iti

ālamāla krayavikrayādi tairvyavahāreṇa kālaṃ kurūṣva | manaścetadadvayayogāt na calaṃ tu anyamanapṛṣṭā kāraṇakarttādinā ekākārasvabhāvena paribhramaṇaṃ mā kariṣyasi | te narakādiduḥkhamanubhavanti | tasmāt sadgurūpadeśasmaraṇaṃ kurū | tamāha -

gurū uvaese amia- rasu dhāvahi ṇa pīau jehi |
vahu satthattha marūtthalihi tisie mariau tehi | |

gurūpadeśamamṛtarasaṃ mahāvegena paridhāvitatayā yaiḥ kāpurūṣaiḥ na pītaṃ tena viśvasattvārtha bhagnam | yathā marūsthalīṣu bahusaṃghātatṛṣitaṃ pānīyarahitatayā tatra sārthabāhakena kvacit śoṣyasthāneṣu pānīyaṃ dṛṣṭaṃ tena koṣadāyāpitā iti matvā

(107)

sārtherajñātā teṣu noktatayā sarvaṃ saṃbādhitaṃ bhavati | evaṃ paramparayā sarvasattvā vināśitā bhavanti | upadeśasya svalakṣamāha -

cittācitta vi pariharahu tima acchahu jima vālu |
gurūvaaṇe diḍhabhatti larū hoi jai sahaja ulālu | |

citta jñānajñeyādi | acitto niḥsvabhāvādi | tābhyāṃ parihāraṃ kuryyāt bālamiva sthitiṃ kurū | niṣkevalaṃ gurūpadeśasya dṛḍhabhaktiṃ karosi | yena sahajasyollāpanaṃ bhavati | ullapanaṃ ca nirantarābhyāsena tanmayaṃ yāsyati | tanmayaśca sarvāvaraṇarahitamavācyaṃ cetyāha -

akkharavaṇṇo paramaguṇa rahiao |
bhaṇai ṇa jāṇai emai kahiao | |

ityakṣaravarṇābhyāṃ sa ca nopalabhyate | athavā'kṣareti paramākṣaraṃ tasya varṇedaṃ sukhamayā'grāhyakhyānam | evam upamārahitavacanaparamparayā na jānītaṃ sa īdṛśaḥ mayā saroruhenoktaṃ | tathā coktaṃ -

yāvān kaścidvikalpaḥ prabhavati manasi tyājyarūpaḥ sa sarvaḥ |
yo'sāvānandarūpaḥ hṛdayasukhakaraḥ so'pi saṃkalpamātraḥ |

(108)

yadvā vairāgyahetostadapi yadubhayantaddhavasyāgrahetuḥ |
nirvāṇaṃ nānyadasti kvacidapi viṣaye nirvikalpātmabhāvāt | |

iti tasmāt -

so paramesarū kāsu kahijjai |
suraa kumārī jima paḍivajjai | | iti

bhrāntyā yāvat sattvanikāyaḥ sthite'pi sa paramatattvaṃ parameścaro'nyasiddhāntabhāvāt kasya pṛthagajanāvasthitasya kathayāmi hi tat | kathanamātreṇa teṣu pravṛttiḥ | kintarhi yathā kumāryaḥ sakhībhyāmālocayanti | ālocayanti pratyayaṃ kurvanti | prathamataḥ tvayā svāmine gatvā sukhamanubhūtam | tanmayi sākṣādvadasi niścitametat | gatvā sā punarasya gṛhādāgatya sakhinā ca pṛcchati pūrvoktaṃ kīdṛśamiti | tā ūcuḥ | tvayā sākṣāt svāminā sahānubhavakāle jñeyamiti | sukhotpādaṃ na kiñcit sākṣāt te vaktum avācyatvāt | tamiva gurūpadeśanna punaḥ kumārosukhamiti vasturūpaṃ pratipādayati | etadevāha -

bhāvābhāve jo parahīṇo
tahi jaga saalāsesa vilīṇo | iti

yadi cintyaṃ paramaṃ tattvam | bhāvābhāvayoḥ kāraṇaśūnyatādvayatvāt rahito tasmin jagat sakalāśeṣabuddhavajradharādikalpitātmakaṃ vilīnaṃ tanmayena nirūpalambhāt |

javve tahi maṇa ṇiccala thakkai |
tavve bhavasaṃsāraha mukkai | | iti

(109)

uktakrameṇa yadi tatra mano niścalatvena sthitam ātmātmīyādikalpanārahitatvāt tasmin kāle bhavāt ṣaḍgatisaṃsāradoṣāt mukto bhavati |

anayā kṛte sati doṣānyāha -

jāva ṇa appahi para pariāṇasi
tāva ki dehāṇuttara pāvasi | | iti

yāvannātmānaṃ paramotkṛṣṭaṃ tattvarūpaṃ parijānāsi tāvat kiṃ dehasya śarīrasya nirmāṇakāyātmakasya vyāpakasya ca anuttaraṃ tattvaṃ tadvyāpakatvāt prāpsyasi | yasmādekānekatvamāyāti tasmādātmagrahaviparyyāsāt sarveṣāṃ tādṛśaṃ bhavati | kasmādanuttaratattvaprasaṅgāditi |

emai kahio bhanti ṇa kavvā |
appahi appā vujjhasi tavvā |

īdṛśaṃ mayā saroruhenoktaṃ tasya bhrāntiṃ na kadācit kurū | tayā bhrāntyā ca ātmanātmānaṃ tadā jānāsi | idaṃ tyaktvā nānyat kiñcidasti | tenāha -

ṇau aṇu ṇau paramāṇu vicintaje |
aṇavara bhāvahi phurai surattaje | | iti

na aṇuparamāṇavaḥ bhāvanayā cintitāḥ | anavaratayogādibhāvane visphuritaṃ vā yadi kriyate |

(110)

bhaṇai saraha bhanti etta vimattaje | iti

etaddhi mātraṃ kalpanātmakaṃ jñānam | etena yogena vimatirbhavati | na samyaktvaṃ hi mayā kathitam |

are ṇikkolī vujjhaha paramatthaje | | iti

are mūḍha purūṣa nikkolī nirmūlī akulī ca | sarvabījādhārādirahitastat paramārtha vadasva tamāha -

nirmūlā paracetanmā( ? ) nirmūlā bhāvanātmakā |
nirmūlaṃ jñāyase tattvaṃ akulā hi tathāgatā | iti

tasmāt svarūpeṇa sphurate necchayā tadāsaṅgāt suratamiti evamartham-

ghare acchai vāhire pucchai |
pai dekkhai paḍivesī pucchai | | iti |

yathā kaścit yoginīnāṃ svagṛhe svajanamasti bahiḥ pṛcchati kutra sthitaḥ punaḥ priyaṃ svāminaṃ paśyati samīpasthaṃ gṛhe pṛcchati kutra sthita iti | tathā svadehe tattvaṃ vyavasthitaṃ bahiranyat jñānaṃ pṛcchati | ajñānabheveti | punaḥ svānubhavaṃ gurorādeśāt paśyati anubhavati | tadā samīpavarttī yaḥ kaścit kathaṃ tattvamiti pṛcchati | tenājñānameveti | yadajñānaṃ tat grāhaṇīyam | yataḥ sarvabhāvā asaṃskṛtāstat kiṃ jñāyate | evaṃ punarddaḍhāpayati sarahetyādi -

(111)

saraha bhaṇai vaḍha jāṇau appā |
ṇau so dhea ṇa dhāraṇa jappā | | iti

uktatattvaṃ tat sarvamātmanaivātmani jānīta | sa punaḥ satattvaṃ dhyeyadhāraṇādirūpeṇa jalpitam |

jai gurū kahai ki savva vi jāṇī
mokkha ki labbhai saala viṇu jāṇī | | iti

kenaciduktaṃ bhavatīdaṃ yadgurūṇā kathitaṃ sarvaṃ na tat sarvaṃ jānīyate | yadātmānamṛte tadā tadvasturūpamākhyāti | kimaśakyaṃ tasyottaraṃ mokṣaṃ kiṃ labhyate gurūṇā uktaṃ tathā vyatikrameṇa tamajānānatayā na jānātīti yāvat | tat kathaṃ vijñeyādabhyāsāditi sa cābhyāsamātreṇātmagrahāt | tamāha -

desa bhamai havvāse laije |
sahaja ṇa vujjhai pāpe gāhije | | iti |

iha kāpurūṣayogināṃ doṣamasti | svasthānaṃ tyaktvā sarvadeśeṣu bhramaṇaṃ kurvanti | bhaktābhaktādihetunā tayā kāyakleśaklamathaṃ( ? ) na jānanti | kuto'bhyāsāditi | tadidamanuttara sahajaṃ na jānāti na vyaktīkaroti | kutaḥ ? pāpena gṛhītatvāt | tat bhakṣyādvaityāditi | abhyāsarahita iti bhāvaḥ |

(112)

karoti | tayā na śūdraṃ brājñaṇādi jātiviśeṣaṃ bhavati siddhaṃ | sarvve lokā ekajātinibaddhāśca sahajameveti bhāvaḥ | tasyaivānusaṃsāmāha - nāsti sahajāt paraṃ siddhāntamiti | evaṃ -

etthu se surasari jamuṇā etthu se gaṅgā- sāarū |
etthu paāga vaṇārasi etthu se canda divāarū | | iti

evamasti suṣṭhu krīḍā kuto'sti svasvaparātmasahajena avicchinnapravāhāditi | saiva yamunāgaṅgādināmā ca na punaḥ pānīyasnānādhāratayā kintu yamunā sarvvayānatadāśrayāṃ ca | gaṅgā tatparigamanaśīlā sāgarañca sarvvasamādhyapadeśasamudratvaṃ prayāgañca advayatvāt vārāṇasī cādvayadvayanivāraṇāt candradivākarau ca rāhugrahaṇatathā upadeśāgninā sarvvaṃ bhakṣayediti | na kevalaṃ tīrthādi sahajapīṭhopapīṭhādiṣu ca | tamāha -

kkhettu pīṭha upapīṭha etthu iti | evaṃ kṣetropakṣetrādi sarvvaṃ hi caturvviṃśati sthānāni | sa bāhyabhramaṇakāryyamasti | sa ca - mai bhamai pariṭhṭhao iti | mayā paribhramaṇasthāpita- yoginyupadeśāt bāhyādhyātmikaṃ viśvaṃ sukhamayameveti bhāvārthaḥ | etena kimuktaṃ syāt | svaśarīraṃ sukharūpaṃ tasya dhātuḥ pīṭhādirūpatayā bāhyeṣu pravṛttiḥ | tenāha -

dehā- sarisaa tittha mai suha aṇṇa ṇa dīṭhṭhao | |

iti | dehā śarīrasadṛśaṃ tīrthaṃ sukharūpaṃ yadi bhavati tadā sustham | yadā śarīrasadṛśaṃ tīrthaṃ mayā sukhaṃ naṣṭamiti tasmādabhinnena viharttavyaṃ yogineti | evaṃ punarādhyātmikeṣu pīṭhādeṣu ca sañcārādināvagantavvaṃ teṣu ca sukhamayena sañcāraṃ na vāyumātreṇeti | tasmāt dharmmahāsukhamayaṃ pīṭhādi siddhaṃ | itthamādhyātmikapīṭhādidevatādhiṣṭhānavato niṣpannayogino bāhyapīṭhādibhramaṇamanarthakaṃ | yathoktam-

(113)

caturvviśatibhedena pīṭhādyatraiva saṃsthitaṃ |
atastadagrahaṇārthena khedaḥ kāryyo na tāttvikaiḥ | |
yadi tattvavihīnasya bhrāntyāveśānna kiñcana |
atha tatropetāste syurbhrāntyā teṣāṃ na kiñcana | | iti

tasmādabhinnarūpamiti niścayaḥ | tamāha -

saṇḍa- puaṇi-dala-kamalagandha-kesara-varaṇāle iti | dṛṣṭāntena padmasya pṛthagbhāvaṃ tyaja | sa na ca ekaikasya paryyāyasya saṇḍa yathā puaṇi padmapatraṃ dalañja kamalañca gandhakeśarañca varamutkṛṣṭaṃ nālañca | evam -

chaḍḍahu veṇima ṇa karahu sosa ṇa laggahu vaḍha āle | |

he paśupurūṣa uktapadmasya pṛthagbhāvaṃ tyajata | ekaikasya paryāyasya cittaśoṣaṃ kurū | tasmādīdṛśasyājñānavākyasya nānāśāstropacārāt sukhabāhye mā laggasi | tathā -

kāmatattha khaa jāi pucchaha kulahīṇao |
bamha viṭhṭhu teloa saala jahi ṇilīṇao | |

kiṃ mantraśāstreṇa sahajabāhyeṇa pṛcchāṃ kurū tairvinā sarvvamantraśāstraṃ kṣayaṃ yāti | yathā kulahīnena putreṇāsāreṇa ca piturabhāvāt sarvvaṃ yatkiñcit dravinādikṣayaṃ yāti sarvvaṃ rājādinā gṛhyate | evaṃ tattvahīnena sarvvamantraśāstraṃ dharmma vā avidyāgṛhītaiḥ kṣayaṃ yāti evaṃ samudāyārthaḥ | sahajākāśavat tyaktvā vikalpanāṃ jñānaśrayāt nāmadheyamātraṃ na labhate tathāgato'nyaśca | tasmin sarvvaṃ kṣayaṃ yāti |

(114)

evaṃ kulapañcatathāgatādisarvve hīnā bhavanti | yasmin sthāne anye ca brahmaviṣṇumaheśvarādīni tasmin sakalalokā līnā lagnā na kiñcittattvavido bhavanti | tasmāt sarvvaśāstratattvavedinastairvinā niṣphalā iti | tathācoktam -

caturaśītisāhastre dharmmasakndhe mahāmuneḥ |
tattvaṃ ye vai na jānanti sarvve te niṣphalā iti | |

ata āha -

are putto vojjhu rasarasaṇa susaṇṭhia avejja |
vakkhāṇa paḍhantehi jagahi ṇa jāṇiu sojjha | | iti

he putra tvayā rasarasāyanasādhanakāle sphuṭaraśuddhimajānāno yathā naṣṭaḥ tathā rāgādiśurddhimajānāno naṣṭaḥ | tvamīdṛśaṃ mā kurū | rāgādabhilaṣitadharmmādiṣu krīḍā yā sā tattvarahitatayā suṣṭhusaṃgṛhītā avidyaiveti | na kevalaṃ tattvaṃ prati | anye ca lokāḥ vyākhyānaṃ kurvvanti ṣaṭhanti ca | teṣāṃ sarvvaṃ niṣphalaṃ bhavati | kutaḥ jagat saṃsārasya ajñānāt | yaḥ punarjānāti | tasyocyate -

are putto tatto vicittarasa kahaṇa ṇa sakkai vatthu |
kapparihia suha-ṭhāṇu varajagu uajjai tatthu | iti

he śiṣya putra yat tattvaṃ vicintitaṃ tasya rasaṃ svānubhavakathanaṃ na śakyate | idaṃ vasturūpaṃ nīlapītādyākāraṃ tadvat kiṃ tat svasaṃvedyaṃ yataḥ tāṃ jānāti sa eva hi | | tasmāt kalparahitaṃ sukhasthānaṃ yasmācchreṣṭhajagatattvarūpamiti bhāvaḥ | evaṃ

(115)

dhmānena nopalabhyate svabhāvasiddhatvāt gurūparijñānamātreṇopalabhyate nābhimānādinā | tadāha -

vuddhi viṇāsai maṇa marai jahi [ tuḍhḍhai ] ahimāṇa |
so māāmaa parama-kalu tahi kimbajjhai jhāṇa | | iti

evaṃ gurūṇā datta sahajāmukhīkaraṇāt yatkiñcit kalpitāṃ buddhiṃ vināśayati vismaraṇaṃ karoti vikalpamano mriyate bāhyadivastulakṣaṇakaṃ na bhavati | tasmin sthāne abhimānatā ahaṃkāra ātmātmīyakalpanā truṭyati kṣayaṃ yāti | yasmāt sa māyāmayaparamakalārūpaṃ kaleti ṣoḍaśo kaleva nārtha karoti kiñcit | tadiha hi dhyānabandhanena kiṃ kāryyamasti | manaḥ parikalpitatayā nāstīti yāvat | tasya viśeṣaṇamāha-

bhavahi uajjai khaahi ṇivajjai |
bhāvarahia puṇu kahi uvajjai | | iti

yasmin sthāne bhavabhakṣitaṃ punarapyatraiva kṣayavivarjjitaṃ evaṃ bhāvābhāvarahitaḥ | bhūyaḥ kasminnapyutpādo nopapadyate iti yāvat | etaduktena nāstikaṃ na bhavatīti | kutaḥ | yataḥ buddhādilakṣaṇaṃ sarvvaṃ māyāvat bhāvābhāvamiti prasaṅgaḥ | kintarhi kalpanayogāt tat tathoktaḥ | evaṃ punaḥ

viṇṇa vivajjia jou vajjai |
acchaha sirigurūṇāha kahijjai | | iti

dvayavarjjiteṣu dvayeṣu yogaṃ madhyamopalabdhivivarjjibhiḥ paramaviramayormadhyamenopalabhyate ityāśayaḥ | sarvvamadvayameveti | tadapi varjjanāt tāṃ sthitiṃ kuru | yatra śrīgurūṇā śirasā kathanaṃ kuru | atyāścaryyarūpaṃ śiraścālanameveti | tasmādanena nyāyena idaṃ viharaṇaṃ ( ? ) kuru |

(116)

dekkhahu suṇahu parīsahu khāhu |
jigghahu bhamahu vaiṭṭha uṭhṭhāhu | | ityādi

atra tatkiñciccakṣuṣā drakṣyasi karṇābhyāṃ śabdaṃ śṛṇvati paridhānaṃ vastrādi śarīraṃ gavacchasi ca sukhena bhakṣaṇaṃ kurūvanti nāśayā sugandhaṃ durgandhaṃ vā jighrasi bhramaṇaṃ vā cakramaṇaṃ vā karoṣi āsane niṣaṇṇo'si uttiṣṭhasi vā -

ālamāla vyavahāre pellaha |
maṇa cchaḍḍu ekkakāra ma callaha | | ityādi

ālamāla krayavikrayādi tairvyavahāreṇa kālaṃ kurūṣva | manaścetaddadvayayogāt na calaṃ tu anyamanapṛṣṭā kāraṇakarttādinā ekākārasvabhāvena paribhramaṇaṃ mā kariṣyasi | te narakādiduḥkhamanubhavanti | tasmāt tadgurūpadeśasmaraṇaṃ kuru | tamāha -

gurū- uvaese amia-rasu dhāvahi ṇa pīau jehi |
vahu satthattha marūtthalihi tisie mariau tehi | |

gurūṣadeśamamṛtarasaṃ mahāvegena paridhāvitatayā yaiḥ kāpurūṣaiḥ na pītaṃ tena viśvasatvārthaṃ bhagnṃ | yathā marusthalīṣu bahusaṃghātatṛṣitaṃ pānīyarahitatayā tatra sārthavāhakena kvacit śoṣyasthāneṣu pānīyaṃ dṛṣṭaṃ tena koṣadāyarpitā iti matvā

(117)

sārtherājñātā teṣu noktayā sarvvaṃ saṃbādhitaṃ bhavati | evaṃ paramparāyā sarvvasatvā vināśitā bhavanti | upadeśasya svalakṣaṇamāha -

cittācitta vi pariharahu tima acchahu jima vālu |
gurūvaaṇe didabhatti karū hoi jai sahaja ulālu | |

cittā jñānajñeyādi | acitto niḥsvabhāvādi | tābhyāṃ parihāraṃ kuryyāt | bālamiva sthitiṃ kurū | niṣkevalaṃ gurūpadeśasya dṛḍhabhaktiṃ karosi | yena sahajasyollāpanaṃ bhavati | ullāpanaṃ ca nirantarābhyāsena tanmayaṃ yāsyati | tanmayañca sarvvāvaraṇarahitamavācyaṃ cetyāha -

akkharavaṣṇo paramaguṇa rahio |
bhaṇai ṇa jāṇai e mai kahiao | |

ityakṣaravarṇābhyāṃ sa ca nopalabhyate | athavā'kṣareti paramākṣaraṃ tasya varṇedaṃ sukhamamā'grāhyakhyānaṃ | evaṃ upamārahitavacanaparamparayā na jānītaṃ sa īdṛśaḥ mayā sarorūhenoktaṃ | tathācoktam-

yāvān kaścidvikalpaḥ prabhavati manasi tyājyarūpaḥ sa sarvvaḥ |
yo'sāvānandarūpaḥ hṛdayasukhakaraḥ so'pi saṃkalpamātraḥ |

(118)

yadvā vairāgyahetostadapi yadubhayantadbhavasyāgrahetuḥ |
nirvvāṇaṃ nānyadasti kvacidapi viṣaye nirvvikalpātmabhāvāt | | iti

tasmāt -

so paramaesaru kāsu kahijjai |
suraa kumārī jima paḍi [ va ] jjai | | iti

bhrāntyā yāvat satvanikāyaḥ sthitesi sa paramatatvaṃ paramaścaro'nyasiddhāntabhāvāt kasya pṛthakajanāvasthitasya kathayāmi hi tat | kathanamātreṇa teṣu pravṛttiḥ | kintarhi yayā kumāryaḥ sakhībhyālocayanti | ālocayanti pratyayaṃ kurvvanti | prathamataḥ tvayā svāmine gatvā sukhamanubhūtaṃ | tanmayi sākṣādvadasi niścitametat | gatvā sā punarasya gṛhādāgatya sakhinā ca pṛcchati pūrvvoktaṃ kīdṛśamiti | tā ūcuḥ | tbayā sākṣāt svāminā sahānubhavakāle jñeyamiti | sukhotpādaṃ na kiñcit sākṣād te vaktuṃ avācyatvāt | tamiva gurūpadeśanna punaḥ kumārīsukhamiti vasturūpaṃ pratipādayati | etadevāha -

bhāvābhāve jo parahīṇo
tahi jaga saalāsesa vilīṇo | iti

yadi cintyaṃ paramaṃ tatvam | bhāvābhāvayoḥ kāraṇaśūnyatādvayatvāt rahito tasmin jagat sakalāśeṣabuddhavajradharādikalpitātmakaṃ vilīnaṃ tanmayena nirūpalambhāt |

javve tai maṇa ṇiccala thakkai |
tavve bhavasaṃsāraha mukkai | | iti

(119)

uktakrameṇa yadi tatra mano niścalatvena sthitaṃ ātmātmīyādikalpanārahitvāt tasmin kāle bhavāt ṣaḍgatisaṃsāradoṣāt mukto bhavati |
anayā kṛte sati doṣāṇyāha -

jāva ṇa appahi para pariāṇasi
tāva ki dehāṇuttara pāvasi | | iti

yāvannātmānaṃ paramotkṛṣṭaṃ tattvarūpaṃ parijānāsi tāavat kiṃ dehasya śarīrasya nirmmāṇakāyātmakasya vyāpakasya ca anuttaraṃ tattvaṃ tadvyāpakatvāt prāpsyasi | yasmādekānekatvamāyāti tasmādātmagrahaviparyyāsāt sarveṣāṃ tādṛśaṃ bhavati | kasmādanuttaratattvaprasaṅgāditi |

emai kahio bhanti ṇa kavvā |
appahi appā vujjhasi tavvā |

īdṛśaṃ mayā sarorūhenoktaṃ tasya bhrāntiṃ na kadācit kuru | tayā bhrāntyā ca ātmānātmānaṃ tadā jānāsi | idaṃ tyaktvā nānyat kiñcidasti | tenāha-

ṇau aṇu ṇau paramāṇu vicintaje |
aṇavara [ a ] bhāvahi phurai surattaje | | iti

na aṇuparamāṇavaḥ bhāvanayā cintitāḥ | anavaratayogādibhāvane visphuritaṃ vā yadi kriyate |

(120)

bhaṇai saraha bhanti eta vimattaje | iti |

etaddhi mātraṃ kalpanātmakaṃ jñānaṃ | etena yogena vimatirbhavati | na samyakttvaṃ hi mayā kathitam |

are ṇikkolī vujjhaha paramatthaje | | iti

are mūḍha purūṣa tikkolī nirmmūlī akulī ca | sarvavījādhārādirahitastat paramārtha vadasva tamāha -

nirmmalā paracetanmā ( ? ) nirmalā bhāvanātmakā |
nirmmalaṃ jñeyase tattvaṃ akulā hi tathāgatā | iti
tasmāt svarūpeṇa sphūrate necchayā tadāsaṅgāt suratamiti evamartha -

ghare acchai vāhire pucchai |
paidekkhai paḍivesī pucchai | iti

yathā kaścit yoginīnāṃ svagṛhe svajanamasti bahiḥ pṛcchati kutra sthitaḥ punaḥ priyaṃ svāminaṃ paśyati samīpasthaṃ gṛhe pṛcchati kutra sthita iti | tathā svadehe tattvaṃ vyavasthitaṃ bahiranyat jñānaṃ pṛcchati | ajñānameveti | punaḥ svānubhavaṃ gurorādeśāt paśyati anubhavati | tadā samīpavarttī yaḥ kaścit kathaṃ tattvamiti pṛcchati | tenājñānameveti | yadajñānaṃ tat grāhaṇīyaṃ | yato sarvvabhāvā asaṃskṛtāstat kiṃ jñāyate | evaṃ punardṛḍhāpayati | sarahetyādi-

(121)

saraha bhaṇai vada jāṇau appā |
ṇau so dhea ṇa dhāraṇa jappā | iti

uktatattvaṃ tat sarvamātmanaivātmani jānīta | sa puna sa tattvaṃ dhyeyadhāraṇādirūpeṇa jalpitam |

jai gurū kahai ki savva vi jāṇī
mokkha hi labbhai saala viṇu jāṇī | | iti

kenaciduktaṃ bhavatīdaṃ yadagurūṇā kathitaṃ sarvvaṃ na tat sarvvaṃ jānīyate | yadātmanamṛte tadā tadvasturūpamākhyāti | kimaśakyaṃ tasyottaraṃ mokṣaṃ kiṃ labhyate gurūṇā uktaṃ tayā vyatikrameṇa tamajānānatayā na jānātīti yāvat | tat kathaṃ vijñeyādabhyāsāditi sa cābhyāsamātrenātmagrahāt | tamāha -

desa bhamai havvāse laije |
sahaja ṇa vujjhai pāpe gāije | iti

iha kāpurūṣayogināṃ doṣamasti| svasthānaṃ tyaktvā savvadeśeṣu bhramaṇaṃ kurvanti | bhaktābhaktādihetunā tayā kāyakleśaklamathaṃ ( ? ) na jānanti | kuto'bhyāsāditi | tadidamanuttara- sahajaṃ na jānāti na vyaktīkaroti | kutaḥ pāpena gṛhītatvāt | tat bhakṣyādvaitāditi | abhyāsarahita iti bhāvaḥ |

(122)

tathācoktam -

yathāgnirdārūmadhyastho nottiṣṭhenmathanādvinā |
tathābhyāsādvinā bodhirjāyate nehajanmani | iti |

anayā yadi tāvadabhyāsaṃ kriyate tadā kathaṃ bhāvanādīnāṃ parihāraṃ uktaṃ bhavatīti āśaṅkāt kasyācit syāt | tadāha-

visaa ramanta ṇa visaa vilippai |
ūara harai ṇa pāṇī chippai | | iti |

yathā pāṇiyamadhye pheṇaṃ dṛśyate na pāṇīyaṃ gṛhyate hastasparśācca evaṃ tathā sati parijñāne viṣayāṇāṃ krīḍāṃ karoti pañcakāmādinā tairdoṣe na gṛhyate| punaryathā padmapatre jalataraṅgaṃ gṛhītvā tat pānīyai na lipyate | tadotpannā ca padmapatrāmbhovaditi vacanāt | evamabhyāso yoginaśca |

emai joi mūla saranto |
visahi na vāhai visaa ramanto | | iti |

īdṛśena yoginā mūlaṃ gurūpadeśasarito'bhyāsāt saranto jānanto tadviṣayairna bādhito yatkiñcit yogināṃ viṣayādirūpaṃ tat sarvaṃ na jātu tasya bāhyakā bhavanti | kiṃ jñānaṃ jñeyaṃ jñāpakañca tatprabhavāditi | tasmāt sarvaviṣayāṇāṃ ramaṇāt na bādhyata iti yāvat | tathācoktam -

bāhyaṃ yat tadasat svāvavirahāt jñānaśca bāhyārthavat |
śūnyaṃ yat yadakalpitañca viduṣā tat tadapyaśūnyaṃ matam |
ityevaṃ paribhāvya bhāvavibhavairniścitya tattvaikadhīḥ |
māyānāṭaka [ nāṭa ] naikanipuṇo yogīśvaraḥ krīḍati | iti

(123)

deva pijjaī lakkha vi dīsai
appaṇu mārīi sa ki kariai | iti |

yadi tāvaddevatārūpeṇotpattistallakṣaṇaṃ sājñādṛśyate iti tadā ātmā mriyate | sā devatā kiṃ karisyati | na kiñciditi yāvat | tasmāt-

tovi ṇa tuṭṭai ehu saṃsāra |
viṇu āāse ṇāhi ṇisāra | | iti |

devatākāraṃ yadyātmanaṃ bhavati tadapīdaṃ saṃsāraṃ na naśyati | kutaḥ yataḥ sarveṣāṃ sattvānāṃ pañcopādānaskandhādyabhāvāt | ālayavijñāne yā pravṛttiḥ so ca gandharvasattvātmakaṃ | saiva punarāgatiḥ pūrvādyupalambhāt | devatā ca tādṛśavijñānenopalambhāt | tasmāt na naśyati saṃsāraḥ | mithyāghaṭoyantravat paribhramatītibhāvaḥ | kintu tenaiva sati parijñāne tadabhyāsena vinā saṃsāreṣu nāsti nissāraḥ | etadevoktena devatābhāvena tāvanna bhavati gurūpadeśaṃ | yasmādabhyāsaḥ kriyate | tato nāstyabhāvasya viśeṣastanna bhavati | samyag gurūpadeśasya tvayā vārttāmātraṃ na na śrutaṃ kintadāha -

aṇimisaloaṇa citta ṇirohe |
pavaṇa ṇirūhai sirigurūvohe | iti |

anena yat kalpitaṃ kudhiyaiḥ kalpanātmakaṃ gurūpadeśaṃ tanna bhavati | yathānimiṣastabdhalocanaiścitaṃ ākāśādiṣu nilīnaṃ karoti tena vāyu nirodhitaṃ bhavati | śrīgurvādeśata ityādi na bhavati | kuta evamāha -

pavaṇa vahai so ṇiccalu javve |
joi kālu karai ki re tavve | | iti |

(124)

yasmin kṣaṇe vāyuvāhanatayā yogī prāṇaṃ niścalaṃ karoti kimatra tasmin kṣaṇe he mūḍhapurūṣa kālaṃ maraṇaṃ karoti | tasmāt na bhavati | kasmānna bhavatītyāha -

jāu ṇa indīa-visaa-gāma |
tāvahi viphurai ākāma | | iti |

yāvannendriyaviṣayagrāmaḥ tābhyāmāsaktiṃ karoti yoginastāvat na gurūpadeśaṃ vetti | āsaktiśca vicārāgamayuktayā labhyate | sa cātmādivasturūpaṃ na dṛśyate paramārthādibhedena tat kathaṃ pratyakṣeṣu dṛśyate | bhrāntyā ca bhrāntirnāmālīkaṃ | tacca sambṛtisatyadarśanāt māyāvat pratibhāsate | evaṃ māyopamaṃ traidhātukaṃ viśvaṃ tataḥ kena āgrahaḥ kriyate | na kriyata iti yāvat | viśeṣaṇa ca yogīndrasya necchayā aparibhāvitena ca gurūpadeśaṃ sphurate tasyaivābhyāsena smaraṇāt kṣapayatīti niścayaḥ |

aise visama sandhi ko paisai |
jo jahi atthi ṇau jāva ṇa dīsai |

īdṛśī uktalakṣaṇā yā viṣamasaṃsandhivacaneṣu ko purūṣaḥ praveśaṃ karoti | kimartham ? yo vastu yasmin gurūpadeśasya nāsti yāvanna dṛśyate ātmādibhāvaṃ tāvat | kiṃ sā bhaviṣyati | saṃkṣepataḥ na bhāvyabhāvakavasturasti |

na bhāvyaṃ bhāvakaṃ vā'sti bhāvaṃ nāstyeva sarvataḥ |
bhāvyabhāvakabhāvena jāyate vikṛtākṛtiḥ |
tattyāgo na te nirvvāṇaṃ necchayāpi ca jāyate |
yathā siṃhasyaitat dhyānaṃ necchayā dṛśyate kṣayāt | iti

(125)

evamajānatāmāha -

paṇḍiśra saala sattha vakkhāṇai |
dehahi vuddha vasanta na jāṇai |
avaṇāgamaṇa ṇa teṇa vikhaṇḍia |
tovi ṇilajja bhaṇai hau paṇḍia | iti |

paṇḍitairnānāśāstreṣu vyākhyānaṃ kurvvanti | vāgjālamātrameva niṣkevalaṃ narakagamanahetu dravyārthitayā | dehasthitaṃ buddhatvaṃ sadgurūpadeśamajānanāt na jānanti hi | akṣaramātramāśritya kharamajānanāt gurvvāmnāyavinā vyākhyānaṃ kurvvanti | te svayaṃ naṣṭāḥ parānapi nāśayanti | kutaḥ | anekajanmaparamparayā saṃsāre gamanāmanamahetutvāt na vināśitaḥ | punarapi sa mahānarakādirūpasaṃsāre saṃsaratīti cet | tathāpi punaretadartha kambalācāryyeṇoktamāha -

varṇāḥ padāni vākyāni liṅgāni vacanāni ca |
kriyākārakasambandhāt vitathatvādavācakāḥ | |
śloko hi pañcamiḥ pādai stribhirvākyānunīyate |
vākyasya vācatantratvāt ḍākinīsamayo bhavet | |
gṛhītavyeṣu dharmmeṣu viśvaṃ śūnyeṣu purātanaiḥ |
pātitaḥ kimasau lokaḥ śabdasaṃsārasaṅkaṭe |
esā nosaiti vaktavye pṛṣṭhaḥ ko nāma darśayet |
śiraḥ pradakṣiṇāvartta bhaṅgureṇeha pāṇinā | |
śilāpīḍakadṛṣṭānte lāghavaṃ gamitaṃ svayaṃ |
śabdairātmā ca lokaśca śabdaduddhara( ? ) rāśibhiḥ | |

(126)

ityādi vistaraḥ | tato hi punarapi nirlajjayā bhāṣitaṃ | ahaṃ paṇḍito mūrkha eveti |

jīvantaha jā ṇau jarai so ajarāmara hoi | |

anenoktamarthasya dṛṣṭāntaḥ | yadi tāvat kvacit purūṣasya ājīvamaraṇaparyyantena yadi jarādinā na gṛhyate tadā'sau ajarāmaratvaṃ yāti | evaṃ na dṛśyate kvacit |

dṛśyate punaḥ sarvveṣāṃ jantavānāṃ jvarādinā gṛhītatvāt maraṇāntaṃ hi jīvitaṃ ityekaṃ | dvitīyaṃ yathā rasa jāti -mārita- jāritamātreṇāṣṭalohān vindhati yāvat nātirasaṃ tathā satvān maraṇakāle'mṛtaṃ na jarati yairajarāmaraṃ karoti | ādāveva nirmalamatirbhakṣaṇādinā yāvat jarati yogī | kenājarāmaraṃ yātītyāha -

guru- uvaese vimalamai so para dhaṇṇo koi | | iti |

yaḥ sadgurūpadeśāt vimalamatinā sādhitamajarāmaratvaṃ dharmasambhoganirmāṇamahāsukhakāyacatuṣṭhayabhedena sarvvasāśravāṇāṃ nirodhaḥ kṛtaḥ | tena kriyate nānyeneti | tasmāt sa purūṣaḥ dhanyaḥ śreṣṭha iti bhāvaḥ |

visaa- visuddhe ṇau ramai kevala suṇṇa carei |
uḍḍī vīhia kāu jima paluṭṭhia tahavi paḍei | | iti |

viśuddhaviṣayeṣu yaḥ kaścit gurorājñayā pañcakāmopabhogādinā na ramati yenānuttaraṃ prāpnoti | tadvirahānniṣkevalaṃ viṣayopasevāmātrayā śūnyārthe carati | atha śūnyamātraṃ carati na kiñcideva sādhayati | kākamiva vohitamākramya samudramadhyagata uḍḍīyamānastatrottiṣṭhāni anyamāśrayamapaśyan punaḥ

(127)

tatraiva patati | evaṃ bālajātīyāḥ saṃsārakarmmaṇā saṃsāre patanti | anyaḥ śūnyadarśanāt tatrāśrayaṇāditi tasmāt -

visaāsatti ma vandha karū are vaḍha sarahe vutta |
mīṇa paaṅgama kari bhamara pekkhaha hariṇaha jutta | iti |

viṣayāsaktiṃ pañcakā mopabhogādinā mā bandhaṃ kurū | mayā saraheṇa yatnenoktaṃ | yadi karosi tadā mīno matsyo aśaktākāmodakamicchatā pralayaḥ | evaṃ pataṅgo rūpāsaktaḥ pradīpena pralayaḥ | kariṇaḥ sparśeṇa pralayaḥ | bhramarasya gandhena pralayaḥ | tathā mṛgayūthasya śabdena pralayaḥ | svayaṃ prekṣatām | kintat sarvveṣāṃ rāgapūrvvaṅgamenotpattitayā |

jatta vi cittahi viphphurai tatta vi ṇāha sarūa |

teṣāṃ yatra citte visphuritaṃ gamanaṃ bhakṣaṇādi kāryyaṃ cintitaṃ tatra nāsti svarūpaḥ | ajñātatvāditi | kutaḥ | lubdhakakaivarttādīnāṃ visaṃvādnāt eva kāmakapurūṣāṇāmajñānāt yamakiṅkarādinā māritā bhavanti | punarapi granthakāreṇātikarūṇāvaśāduktam -

aṇṇa taraṅga ki aṇṇa jalu bhavasama khasama sarūa | | iti |

yathā nadyāṃ jalaṃ saiva taraṅgo nānyaḥ tathā bhavasamāvaśuddhitvāt śāntirūpameva khasamarūpaṃ nānyaḥ | etena kimuktaṃ syāt | yo bhavaḥ saiva nirvvāṇaṃ samyag gurūpadeśāditi jñāninām | ajñā na jānanti viṣayaṃ yānti | īdṛśaṃ jñānam-

kāsu kahijjai ko suṇai etthu kajjasu līṇa |
duḍhḍha surūṅgādhūli jima hia-jāa hiahi līṇa | |

(128)

iti | paramagambhīraṃ mārga kasyājñāninaḥ kathyate | ka iha sa purūṣa kathanayogyaḥ ko vā'smin kāryyeṣu līno nipuṇaṃ gṛhītvā tata padaṃ yānti na kvacittayo ( ? ) pātrameveti | viralāḥ te purūṣapuṅgavāḥ supātrāḥ | yathā kvaciddargabhañjanāya bhūmyadho dūrataśca suraṅghā dīyate | tat surūṅgikāṇāṃ gamyaṃ nānyeṣu | kutaḥ tatra saṅkaṭakhananāya atyantaduṣṭadhūlirbhavati | yaistatkṣaṇāt maraṇaṃ bhavati svalpahṛdayānāṃ| suruṅgikāṇāñca dṛḍhatarahṛdayatvāt teṣāṃ sā dhūlistaddhṛdayeṣu līno bhavati| mṛttikā ca bhūmyāṃ līyate | prathamārambhe kiñciddāhyaṃ tyaktatvāditi | evaṃ pūrvvajanmābhyāsikānāṃ teṣāṃ mahāsaṃsāre ca bodhiḥ sahṛdayārthameveti bhāvārthaḥ | tad guṇānyāha -

jatta vi paisai jalahi jalu tattai samarasa hoi |
dosaguṇāara cittatahā vaḍha parivakkha ṇa koi | |

tathā yatra samudreṣu jale jalamiśritaṃ bhavati tatra samarasatāṃ yāti | evaṃ saṃsārādidoṣaguṇāśca cintitāḥ saparijñānasya maharddhikasya purūṣasya pratipakṣā na bhavanti | kuto doṣāśca pañcakāmādiguṇāḥ | tadviśuddhikaraṇaṃ nānāgurūvākyaṃ [ nirantarasmaraṇāt yathā nadyā jalaṃ ] nirantarāpravāhāt | punarasya spaṣṭatāmāha -

suṇṇahi saṅgama karahi tuhu jahi tahi sama cintassa |
tila- tusa- matta vi sallatā veaṇu karai avassa | iti |

niṣkevalaṃ śūnyatāsaṅga mā kariṣyati yenocchedaṃ bhavati | tvayā yatra tatra svabhāveṣu vastuṣu samatāṃ cintaya nātmanyeva | evam ātmānañca [parañca] viśvasaṃgrahamekatāṃ nāpyasi( ? ) [ nānātvābhāvāt] yadi karoṣi adoṣaṃ bhavati | yathā tilīyamātre'pi vastunāntargatam | tasya tuṣa [madhye kukalaṅka bhavati] | tat śalyaṃ

(129)

bhavati | tena vedanāmavaśyaṃ karoti | evaṃ yogīndrasya śūnyatā cittamātreṇa śalyaṃ bhavati | na sarvvāṅgeṣu susthatāṃ prāpyate | yadi tāvat śūnyamaśūnyaṃ dvayamadvayaṃ vā na bhāvyate tadā kīdṛśaṃ bhāvyatetyāha -

aise so para hoi ṇa aiso |
jima cintāmaṇi kajja sarīso | | iti |

īdṛśaṃ nīlapītādyākāramanubhavarūpaṃ vā upalakṣaṇaṃ bhavati | [na tādṛśaṃ sopalambhanirūpalambhacittācittakalpanādvayaṃ sarvvasāśrayavījādhārarahitarūpatvāt kathaṃ jñāyate iti cet ] | cintāmaṇiriva kāryyasadṛśaṃ bhavati | yathā cintāmaṇeḥ sarvaṃ vastu na dṛśyate kvacit | punastena hastagatena sarvakāryeṣu cintāṃ karoti jaḍabhāvāśca | tathā yogināmapi gurūpadeśaḥ hastagatamaṇimiva necchayā buddhatvādi sādhyatīti bhāvārthaḥ | evamajānānāṃ paṇḍitānāṃ viharaṇamāha -

akkaṭa paṇḍia bhantia ṇāsia |
saasamvitti mahāsuha vāsia | | iti |

akkaṭa ityāścaryya paṇḍitaḥ varṇamātramāśritya bhrāntyā vināśitaḥ | na vināśiteti yāvat | kutaḥ ? yataḥ svasaṃvedanaṃ sarvvabhāvāntargataṃ samopalabhyate| asaṃvedaneti yāvat | tayā bhrāntyā anena vyākhyātena cittacittabhāvena idaṃ svasaṃvittilakṣaṇaṃ mahāsukheṣu bāhyāṅganāsparśeṣu bhāṣitam | punarapi tasyaiva bāhyamahāsukhasya dṛḍhatayā vyākhyānamūcuḥ -

savvarūa tahi khasama karijjai |
khasama-sahāve maṇa dharijjai | | iti |

(130)

sarvvarūpādi viṣayaṃ yat yasmin khasamaṃ kriyate | manaśca khasamasvabhāvena dhāryyate | tatkṛte -

sovi maṇu tahi amaṇu karijjai | |
sahaja- sahāve so parū rajjai | | iti

tathā so'pi khasamasvarūpaṃ manaḥ tasminnamanaḥ kriyate | evaṃ ya karoti sa uttamapurūṣaḥ sahajasvabhāveṣu rajyate krīḍata iti yāvat | evam

ghare ghare kahiai sojjhuka kahāṇā |
ṇau pari suṇiau mahāsuha ṭhāṇā | |

itīdaṃ kutsitadhībhiḥ | gṛhe gṛheṣu sattvavañcanāya vadanti | īdṛśaṃ śuddhavyākhyānaṃ yena kathanena tvayādya prabhṛti śuddhaṃ bhavati | tasmādanyadeva tadvāhikamaparaṃ śreṣṭhavyākhyānaṃ mahāsukhasthāyitvamadhigamaṃ kurūṣva | tasmāt bhaṅgā( ? ) purāṇameveti- tathā coktam-

jalaprapātāni padāni paśyataḥ
khapuṣpamālā racanāñcakakurvvataḥ |
asūtrakaṃ cāpi paṭaṃ pratanvataḥ |
kathaṃ hi lokasya na jāyate trapā | iti
kutsitānāṃ doṣatayā paridevanayā sarahetyādi granthakāra āha -

saraha bhaṇai jaga citte vāhia |
so acitta ṇau keṇavi gāhia | | iti

(131)

mūḍhapaṇḍitaiḥ samastajaganmūrkhalokaṃ cittācittabahuprakāreṇoktalakṣaṇayā vāhita dāsīkṛtaṃ madīyopadeśena taccittaṃ tyajasi [ acittarūpaṃ prāpsyasi ] | na hyetat bhavati | kutaḥ ? sa acittalakṣaṇaṃ na kena cittavidhinā grāhitaṃ bhavati| kasmāt tarhi kasmāt acittarūpasya kāṣṭhapāṣāṇādiṣu kiṃ svasaṃvadenaṃ bhavati | evamacittarūpaṃ kiṃ lakṣyate | na lakṣyate iti yāvat | ādāveva tat svabhāvatvāt sa ca -

ekku deva vahu āgama dīsai |
appaṇu icche phuḍa paḍihāsai | | iti

ekadevatākāraṃ saṃjñāmātreṇa sa bahvāgameṣu svasvadarśaneṣu ca paśyāmaḥ | saiva cātmanaivecchayā sphuṭaṃ pratibhāsate | nānyaḥ | tathā coktaṃ śrīmaddhevajre -

svayaṃ bhartā svayaṃ hartā rājā svayaṃ prabhurityādi | sa ca -

appaṇu ṇāho aṇṇa virūddho |
ghare ghare soa siddhanta pasiddho | | iti

ātmātmīyaṃ necchantīti vināśo kutsitakalpanāgrahāt | punarapyanyeṣāṃ bhāvānāṃ nirodhakatvāt virodho'yaṃ na syāt | sa ghare ghare ayaṃ siddhāntaḥ prasiddhaḥ | kutaḥ ? utpannapralayatvāt | yadi tāvat pralayaṃ kasyotpādaḥ | atha cotpādaḥ kiṃ pralayaṃ tasmāddvayorasatyam | tena tat tathoktam | īdṛśaṃ viśiṣṭayogināmāśayaṃ bhavati | tatsthitānāṃ bhavatyātmāna evaṃ jñānaṃ gurūpadeśāt | yasya nāsti

(132)

gurūpadeśaṃ tasya na bhavati | na hi etadbuddhabodhisattvānāṃ sammatam | teṣāṃ bhagavatoktaṃ hevajre-

madbhavā hi jagat sarvaṃ madbhavaṃ bhuvanatrayam |
mayā vyāptamidaṃ sarvaṃ nānyamayaṃ dṛśyate jagat | | iti |

idaṃ kutsitānāṃ dṛṣṭāntamāha -

ekku khāi avara aṇṇa vi poḍai |
vāhire gai bhattārai loḍai | | iti

yadā kaścit annādyabhakṣaṇaṃ karoti | ekamanyasmin annādyaṃ pralayaṃ kurvvanti asādhāraṇatvāt | yathā yoginaḥ ekapurūṣaḥ bhakṣyanti | anyaḥ punaḥ bhoktumicchatāṃ pralāpenāpi vakṣyate | punarapi gharaṇi svasāminaṃ tyaktvā gṛhādbāhyaṃ gatvā bharttāraṃ prekṣata iti | anyo bahucittatvāt jñānākāreṇaikībhāvāditi | nedṛśī ajñāninā | ekena santuṣṭiṃ karoti ekamātraṃ jānāti na vyāpakaḥ kudhiyāmapi tādṛśaṃ cittaṃ tena naṣṭāḥ |

āvanta ṇa dīssai janta ṇahi acchanta ṇa muṇiai |
ṇittaraṅga paramesuru ṇikkalaṅka dhāhijjai | | iti

etat pūrvvoktagāhānusāreṇa sudhiyāmapi īdṛśamaśāyaḥ kathyate | yathā ghariṇi svagṛhe bharttāraṃ bhojayati anyasyāpi bhartturbhuktādiṃ śodhayati svagṛhānniṣkamya bharttāraṃ parīkṣayati tasmāt āvanto'pi na paśyati gato'pi na ca drakṣyati

(133)

svagṛhe sthito'pi na lakṣyati | īdṛśaṃ jñānaṃ nistaraṅgaṃ svecchayā parameśvaraṃ niṣlakaṅkaṃ sarvvāyāsarahitaṃ tasya grahaṇaṃ karoti | anenoktena kiṃ syāt ? iha kṣetrajādi yoginīnāṃ svābhāvikaṃ jñānam utpadyate | sā ca na kiñcidvetti | tanmayātmanā paśyati | mayā kṛtaṃ mayaivotpāditamityādi vistaraḥ | evameva gurūpadeśāt avagantavyam | punarapi -

āvai jāi ṇa chaḍḍai tāvahu |
kahi apuvva- vilāsiṇi pāvahu || iti

āvanti gacchanti na sā kulaghariṇī tyajanti | etat prasiddha kāamarūpa- pīṭhādiṣu- yathā kaścit purūṣaḥ gṛhe sthitvā tadanyasthānaṃ gamayati arddhamārgāt punarāgacchati | tadvat yoginījñānaprabhāvāditi | kimetat karoti kathyate | gacchato'pi kasmin sthāne tatrāpūrvvavilāsinīsaha saṅgaṃ prāpnoti | tadā mayayā cittakṣatiṃ tena karoti | yā kutrāpūrvvavilāsinī na prāpnotīti yāvat| kiṃ yuktam ityāha -

sohai citta ṇirālaṃ diṇṇā |
auṇa- rūa ma dekhaha bhiṇṇā | | iti |

tayā yoginībhiḥ sukhacittaṃ śobhanīyaṃ lalāṭasthāne dattamaṇicchāyā gṛhaṃ jñeyāvijñānamabhinnarūpatāṃ yāni śarīrasukhayoradvayatā bhavati | ekarūpeti

(134)

yāvat | ata eva vakṣyati | yathā- aunarūpaṃ netrādi pṛthakatvena sthitaṃ tayā sthite'pi na pṛthak rūpaṃ drakṣyasi | kutaḥ ? yasmāt sūtrabandhanādi ekarūpatvaṃ bhavati tasmāt strīpumān-rūpaṃ pṛthag jñānenāviṣṭaṃ sūtravadapṛthag bhavati | evameva yogināṃ jñānaṃ svabhāvotthitañca | na tayā kṛteti | taiśca sarvvakāryyakāraṇaṃ necchayā sādhitaṃ bhavati | sa ca -

kāa- vāa- maṇu jāva ṇa bhijjai |
sahaja- sahāve tāva ṇa rajjai | | iti |

anena jñānaṃ yāvanna pṛthagjanānāṃ kāya-vāṅmano bhidyate dravībhavati gurūprasādataḥ sāśravadharmmāṇāmastamanaṃ na bhavatīti | tāvat teṣu sahajasvabhāveṣu rajyanti | yena yoginīnayamanayamanuttaraṃ prāpyate | tat kiṃ yoginīnayamityāha -

gharavai khajjai ghariṇiehi jahi
desahi aviāra | iti |

gharapati yatra deśe bhakṣaṇaṃ kriyate | svagharaṇī ca kṛtametasmin deśe pīṭhādiṣu paśyāmaḥ | īdṛśamavicāritaṃ pṛthagjanairetat parikalpitaṃ na yogīndraisteṣāṃ bhāvamāha -

māie para tahi ki uvarai visaria joiṇicāra | | iti |

(135)

yatra gharapati māritaṃ tatra parasya nāsti upacāraḥ | kintu paratreṣu kṛtam upacāraḥ parataraḥ yoginīśānarūpamātmakametat | paraiḥ kutsitairmāritaṃ bhakṣitaṃ dṛṣṭam | carmmacakṣuṣā yoginyā ca na māritaṃ na bhakṣitam | api sahajamayaṃ sahajātmakaṃ sahaje nilīnaṃ kṛtamiti bhāvaḥ | tasmāt visadṛśaṃ sarvvaśāstreṣu lokavyavahāreṣu yoginīnāmācāraḥ | etadeva spaṣṭayannāha -

gharavai khajjai sahaje rajjai kijjai rāa virāa |
ṇiapāsa vaiṭhṭhī citte bhaṭhṭhī joiṇi mahu paḍihāa | | iti

gharapati bhakṣite sati sahajasvabhāvena rajyate punarapi rāgavirāgaṃ karoti anyabharttāramāśrayati rāgavirāgañca rūdati | pūrvvabharttāraṃ śocayati | nijasya svapriyasya pārśve sthitena ca | evaṃ sā yoginī citte bhraṣṭā acittamiva mama yogendrasya vā pratibhāsate | evaṃ samudāyo yoginījñānamadvitīyatvāt na kriyākarmatayā pratibhāsaṃ karoti | karmmākarmmāyantena na bādhyate | sā pṛthagjanānām ābhāsamātrameveti | anyacca sarvaṃ cittodbhūtaṃ vikalpamanayā sa dharapati svacittāyataḥ śarīraḥ sa bhakṣitaḥ | cittaṃ śarīraṃ apīṭhopapīṭhādirūpam | yogibhyaḥ prakṛtayaḥ | tannirodhāt prakṛtīnāṃ nirodhaḥ | tadā kimupalabhyate | gurūpadeśajjānīyāditi | evaṃ vidhāyedaṃ paribhāsyate |

khajjai pijjai ṇa vicintejjai citte paḍihāa |
maṇuvāhi re dullakkha hale visarisa joiṇi-māa | | iti

(136)

yat kiñcit khādayanti pibantītyādi karmma kriyate sa ca yaṃ yaṃ cittena pratibhāsate taṃ taṃ kuryyāt kintu manavāhi na kriyate | kiṃ yuktidurlakṣeṇa yoginījñānavantasya līnaṃ pūrvavat | visadṛśayoginīmārgastadāśritena sarvaṃ susthaṃ bhavatīti nānyathā | punarāha -

ia divasa ṇisahi aimaṇai tihuaṇa jāsu ṇimāṇa |
so cittasiddhi joiṇi sahajasamvarū jāṇa | | iti |

evaṃ yaḥ divasaṃ jānāti rātriñca abhijñānabhayaṃ tribhuvaṇaṃ yasya nirmmāṇaṃ sa cittasiddhiḥ yoginīsahajasaṃvarajñānaṃ bhavati sākṣāt karoti vā | evamajānānāmāha -

akkhara vāḍhā saala jagu ṇāhi ṇirakkhara koi |
tāva se akkhara gholiā jāva ṇirakkhara ioi | |

iti akṣateṣu sakalajagad bādhyate | idaṃ tvayā idaṃ mayā athavā idaṃ ghaṭaṃ idaṃ paṭaṃ paṇḍitairūktam | yāvajjīvaṃ kriyate na paramārthaṃ na kiñcit sādhyate | nirakṣaraḥ [ko'tra vidyate yena buddhatvaṃ sādhyate] | tāvat saivākṣaraṃ gholitaṃ paribhāvanāyā vāgjālaṃ samastamardditam alīkakṛtaṃ yāvat nirakṣaratvaṃ yāti | naiva kṛtaṃ yāvat kiṃ paramapadaṃ prāpnoti tadāha -

jima vāhira tima avbhantarū |
caudaha bhuvaṇe ṭhiau ṇirantaru | | iti |

(137)

yogendrāṇāṃ yādṛśaṃ bāhyaṃ tādṛśamabhyantaram | kiṃ tarhi jñānākāratvāt | taiścaturddaśabhuvaneṣu nirantarāvaragreṇa sthitaṃ paramakalābhāvāt | sa ca yogī amāvāsyāntena candrakalāmivāśarīratvāt | tenāha -

asarira [koi] sarīrahi lukko |
jo tahi jāṇai so tahi mukko | | iti |

aśarīraṃ sattve sākṣādastamitaṃ bhavati lukko sa yena jñānaṃ sa tasmin mukkobhavati | kutaḥ( ? ) yataḥ pratyātmavedako lokaḥ | vedyañcādāveva notpannaśarīratvāt | nirākāra jñānametat | tasya saṃjñā sukhapravṛttiḥ | tadamṛtaṃ sahajamiti | purūṣapudgalānā sahajāt pūrvotpādavināśakāle tatraiva līnaḥ sukhasya sthitiḥ nāsti asthānatvāt | tasmāt purvabhāvaṃ nirākāraṃ jñānaṃ tasyaiva dharmmadhāturiti ādisaṃjñā | evaṃ yo jānāti gurūpadeśāt sa ihaiva janmani anenaiva śarīreṇa mukto bhavati nānyatheti | anenokte sati granthakārasya tatpariṇāmatayā spararastu na paśyati tenedamudīrayannāha -

siddhiratthu mai paḍhame paḍhiau |
maṇḍa pivante visaraa e maiu | |
akkharamekka ettha mai jāṇiu |
tāhara ṇāma ṇa jāṇami e saiu | | iti |

(138)

yathā bālatve tvādāvevākṣaraśikṣaṇāyopādhyāyasyāgre phalakeṣu siddhirastu ityādinā yāvatsūtradhātvādivyākaraṇaparyyantaṃ tarkamīmāṃsādi sarva paṭhitaṃ tadā sarvākṣareṣu na kiñcit phalaṃ dṛṣṭamajñānatvāt | punarapi sukalyāṇamitrārādhanāyāṃ satyāṃ parijñānena vicāritaṃ yaḥ prathamaṃ vākyaṃ siddhirastvīti sa satyaṃ tatparaṃ yat mayā paṭhitamanyākṣaramasāram | yathā bhaktarandhanāyāṃ sāraṃ gṛhītaṃ khaṇḍaṃ samayī pīttvā śeṣamasāramaṇḍameva sāraṃ taṃ pītvānyaṃ vismṛtaṃ gṛhītaḥ siddhirastviti | etadevākṣaramekaṃ pūrvoktajñānamiha mayā jñātam | tasmit vāmasya nāmaṃ na jānāmi kīdṛśamiti avācyatvāt nārthaṃ vatti siddhirastu ca | tathāpyasau prauḍhatve'pi ca | nāsti nāmavarṇādikhyātiḥ | anye kudhiyaḥ na jānanti teṣām āha -

rūaṇe saala vi johi ṇau gāhai |
kundurū- khaṇahi mahāsuhe sāhai | | iti |

sahajarūpaṇena sakalatribhuvanapatitaṃ na grāhitaṃ svayaṃbhūjñānākāreṇa ca avācyanāmeva vā | tadā punarapi svayaṃ naṣṭāḥ parānapi bandhāyanti | kiṃ tat ? kundurūkṣaṇeṣu mahāsukhaṃ sādhayatīti | tasmāt te mūrkhadehinaḥ | punarapyāha

jima tisiao mia- tisiṇe dhāvai |
marai so sosahi ṇabhajalu kahi pāvai | |

(139)

yathā tṛṣṇārttaḥ atitṛṣṇayā andhatvena pānīyaṃ dṛṣṭvā dhāvati tadā cakṣuṣā nīhāramātraṃ na pānīyaṃ tadārttatayā sisena mriyate | ākāśajalaṃ kutaḥ prāpyate na prāpyate iti yāvat | evamiva kundurūyogena tattvaṃ na prāpyate | mūdalokairevaṃ tattvaṃ kva jñeyaṃ kiṃ yuktirvā etadevāha -

kandha bhūa- āattaṇa- indīvisaa- viārū apa hua |
ṇau ṇau dohācchande ṇa kahavi kimpi goppa | | iti |

skandhadhātvāyatanendriyaviṣayavikalpavibhramarūpaṃ paśyati | yatra lakṣyaṃ lakṣaṇañca na vidyate teṣu sarvathā marīcijalavadviśvamudakasaṃjñā pratīyate | udakabhāvañca nāstyeva marīcyābhāsasaṃjñayā | marīcibhrāntimeva hi udakasyābhāsaṃ pratīyate iti | tasmāt navanavānyānyadohāśabdena tattvaṃ darśitam | tasmin dohāmadhye kasmin doheṣu kiñcit guptaṃ na kṛtaṃ gurūpadeśaṃ na vināśitaṃ syāditi | etadartha sarveṣāṃ paṇḍitānāṃ kṣamāpayatītyāha -

paṇḍia- lośrahu khamahu mahu etthu ṇa kiai viappu | |
jo gurūvaaṇe mai suau tahi kiṃ kahami sugoppu | | iti |

he paṇḍitaloka īdṛśaṃ jñānaṃ guptāguptaṃ mayā kathitaṃ tathā mama kṣamāṃ karoṣi | kutaḥ ? yataḥ suguptasthāne na guptīkṛtaṃ yathā guptasthāne prakāśitaṃ sattvopakāra cetasā tenedaṃ vikalpaṃ na kāryyamevañca sammatam | mamaikākinasya na bhavati | kutaḥ ? yataḥ mamāpi svaguroḥ sakāśāt yadvacanamīdṛśaṃ śrutaṃ tat kiṃ karoti suguptaṃ prakaṭañca | evamuktena kiṃ syāt| bhavyasattveṣu guptamiti| etadevāha -

(140)

kamalakulisa vevi majjhaṭhiu jo so suraa- vilāsa |
ko ta ramai ṇaha tihuaṇe hi kassa ṇa pūrai āsa | | iti

anenātyantādikarmmikāṇāṃ mṛduyogināṃ vā rāgāsaktānāñca mahārāgakīḍanaiva buddhatvamupāya iti darśitaṃ bhagavatā | tathā iha mayā avatāritaṃ kamalakuliśadvayeṣu yat suratavilāsaṃ ko vīrapurūṣastatra ramate | tena tribhuvane kasya na pūrita āsaḥ | sarvveṣāṃ tanmayatvena tatsvabhāvatayā sarvvāsāṃ mahāmudrā- siddhiḥ pūritā bhavati | mahākarūṇāyā āmukhīkaraṇāditi niyamaḥ | kintu adhimātrendriyāṇāṃ nedṛśaḥ | kiṃ tadāha- yadi kamalakuliśena tattvaṃ tadā ātmanā sukhamutpādya parasya sukhānubhavaṃ vinā gate na sarvvatribhuvanasya sā pūritā bhavati | buddhajñānameveti | tasmānna tādṛśaṃ buddhajñānaikakṣaṇe abhisambodhiḥ sarvveṣāṃ samanākālatvāt saṃkṣepataḥ |

khaṇa uvāśra suha- ahavā veṇṇi vi sovi |
gurūpāa- pasāe puṇṇa jai viralā jāṇai kovi | |

kṣaṇañcedaṃ sukhasya catuḥkṣaṇabhedāt | athavā abhinne'pi kṣaṇe tattvamupalakṣayet | sa ca paramaviramayormadhye abhinnameva | prathamārambhe vicitrādikṣaṇe utpādanāyā'bhinne sahajabhāvaṃ saiva gurūpādaprasādena puṇyavaśāt | yaḥ kaścit tattvaviralo lokaḥ jānāti kvaciditi na sarvvasattveṣu sādhāraṇatvaṃ bhavati | tenedaṃ mayā sadgurūpadeśena vyaktīkṛtaṃ pūrvvoktanyāyāt | sarvajaneṣu sādhāraṇamiti | evañca-

(141)

gambhīrai uāharaṇe ṇau para ṇau appāṇa |
sahājande cauṭhṭhakkhaṇa ṇia samveaṇa jāṇa | | iti |

yat puṇyeṣu viralā lokā jānanti tat gambhīrasya vicārabalena nirantarasmaraṇatayā pakṣāpakṣaṃ nirūdhyate | paramagambhīre tatra na paraṃ nātmanakiñcidasti | ādāveva rahitatvāt | īdṛśaṃ sahajānandena caturthakṣaṇe loka kalpitamadhye nijasavedanaṃ jāanāsi | punarapi tā jānāti sa eva hi| asyānuśaṃsāmāha -

ghorāndhāre candamaṇi jima ujjoa karei |
paramamahāsuha ekkukhaṇe duriāsesa harei | | iti|

iha ghorāndhakāramadhye candrakāntamaṇirūddyotanaṃ karoti | yādṛśa sarvvacaura-caṇḍāladibhirharati | tādṛśaḥ paramamahāsukha ekakṣaṇe saṃsāraduściritāśeṣaṃ karoti | tathā -

dukkha- divāara atthagau ūvai taravai sukka |
ṭhia- ṇimmāṇe ṇimmiau teṇavi maṇḍala- cakka || iti |

yathā grīṣmakāladuḥkhadivākaraḥ astamito bhavati tadā atyantaśītalatvaṃ karoti | tārāgaṇanāyakaścandraḥ śukraścaḥ utthito bhavati | īdṛśamaṇḍalacakrādi -

(142)

bhāvanā kriyate | yena nirmmāṇasthitena viśvaṃ buddhasaṃvṛtyā nirmmāṇaṃ nirmmiṇoti | tatsvarūpamaṇḍalacakraṃ vijñeyāditi bhāvārthaḥ | punaryogināṃ karttavyamāha -

cittahi citta ṇihālu vaḍha saala vimucca-kudiṭṭhi |
paramamahāsuhe sojjha parū tasu āattā siddhi | | iti |

cittena cittaṃ tvaṃ vicārayasi | kintu cittam acittaṃ cāsti | pūrvvoktanyāyādeva dvayornāsti | tathā cāha -

cittameveha nācitaṃ dvayābhāvānna kiñcana |
na kiñcinnāma vidyeta bhrāntyā sarvvamidaṃ jagat | |

tasmāt sarvvaṃ kudṛṣṭayaḥ muñcasi tyajasi | sakalātmajīvapurūṣapudgalādayaḥ sarvve kutsitalokavyavahārasaṃvṛtamātrametat | tean tat tathoktaṃ | sarvve paramamamahāsukheṣu śodhanaṃ kuru | yena paramabhūmilokottarabuddhasaṃvṛteṣu praveśaṃ karoti | tasya paraśreṣṭhasiddhirāyatā bhavati tenedaṃ -

mukkau cittagaenda karū ettha viappa ṇu pucchā |
gaaṇa- girī ṇaijala piau tahi taḍa vasai saiccha | |

iti muktacittagajendra kuru | yathecchayā saṃsāramadhyeṣu krīḍanaṃ kurū | asyedaṃ vikalpaṃ na pṛcchasi | kutaḥ ? yataḥ sarvve bhāvastattvātmakāstattvāśritāḥ tattveṣu nilīnāḥ bhavanti | kintu prāṇātipātādikukarmma varjjasi | yaistīrthikādi

(143)

narakaṃ yānti kārūṇikaiśca daśakuśalakarmmapathaparipālanayā sarvvaṃ susthaṃ bhavati | tena gaganagiriṇā hastivat sarvvavyāpakatveṣu nadyāṃ jalaṃ pibanti | yaḥ purūṣo yataḥ tasmin taṭeṣu mahāsukhanadyāṃ śoṣayati | idaṃ mahāsukhe'pi vikalpamātraṃ tasyā saṅgamiti bhāvārthaḥ |

visaa- gaende kare gahia jima mārai paḍihāi |
joi kavaḍiāra jima tima taho ṇissari jāi | |

tathā viṣayagajendreṣu cakṣurādiṣu sarvvavastuṣu gṛhītvā indriyaviṣayādibhiḥ kareṇa grahaṇamiva dantinā tadā māraṇamiva pratibhāsate |[ yāvat pratibhāsyati tāvat kasya viṣayiṇasya ca] | svabhāvametat tasyaiva dṛśyate | na māraṇaṃ kriyate narakādiṣu nīyate | īdṛśaṃ yogendrāṇāṃ kavaḍīkārādyairyādṛśaṃ pratibhāsyati | tādṛśamiva tato niḥsaritvaṃ gacchati | sahajeṣu pralīyate | na kavaḍikāradyāḥ tasya bādhyate lokasya pratibhāsa eveti | evaṃ bhakṣyābhakṣyeṣu na lipyate iti yāvat | tathācāha -

jo bhava so ṇīvvāṇa khalu sa u ṇa maṇṇahu aṇṇa |
ekka sahāve virahia ṇimmala mai paḍīvaṇṇa | | iti | |

nāsti yogināṃ viśeṣādviśeṣaḥ saṃkṣepaḥ | yathā yuganaddhakrameṣūktamāryya- nāgārjjunapādena bhavanirvvāṇetyādinā ca iha etadeva yat bhavanirvvāṇaṃ khalu

(144)

sarveṣāṃ dvayaṃ dvayavacaneṣu savijñeyayuganaddhadvayaṃ tacca bhedamanyaṃ vijñeyāditi | kiṃ tarhi ekasvabhāvena yadadvayaṃ sarvaśāstreṣu siddhāntaṃ tat tasmādavi rahitam ekānekabhāvam | kintu advayo'pi nirmalaḥ pratipannaḥ paramādvayamiti bhāvaḥ | etadeva spaṣṭārthamāha -

gharahi ma thakku ma jāhi vaṇe jahi tahi maraga pariāraṇa |
saalu ṇirantara vohi- ṭhiu kahi bhava kahi ṇivvāṇa | |

ityanena svagṛheṣu sthitiṃ mā kurvanti | vanāntaramapi gamanaṃ mā kurū | kiṃ tarhi niścitaṃ dvayasthāneṣu gamyādvikalpaṃ jāyate | kathaṃ kriyate ityucyate | yasmin yasmin sthitvā vā caṃkramaṇabhakṣādiṃ kṛtvā tatra manasya paribhāvanaṃ kuru alīkaṃ manaḥ sa ca vijñapti kuru | tacca pūrve nirākṛtamasiddhatvāt | tasmāt sakalatraidhātukeṣu nirantarāvyavacchinnapravāhāt | bodhisthitaṃ siddham | na kenacidutpāditaṃ svayambhūtvāt | tadiha kudhībhiḥ mūḍhatvena parikalpitaṃ bhavanirvāṇayoradvayoḥ kenedaṃ na syāt uktanyāyādapi | tasmin nirvāṇaṃ na bhavati| kutaḥ? yataḥ ādāveva viśvasyotpādaṃ nāsti tat kimiti dṛśyate | māyāvaditi bhrāntyā pratibhāsamātrameveti | yathā darpaṇādiṣu pratibimbaṃ dṛśyate tadvicārānnopalabhyate | tat bimbapiṇḍaparimāṇavattvādibhedenāsambhavamiti | kasmāt bhavanirvāṇayorasambhavam| tathā coktam-

nirvāṇañcaiva lokañca manyante'tattvadarśinaḥ |
naivaṃ lokaṃ na nirvāṇaṃ manyante tattvadarśinaḥ | |
nirvāṇañca bhavaścaiva dvayametat na vidyate |
parijñānaṃ bhavasyaiva nirvāṇamiti kathyate | |

(145)

tasmāt siddhaṃ paramādvayaṃ bodhirūpaṃ sa cāha -

ṇau ghare ṇau vaṇe vohi ṭhiu ehu pariāṇahu bheu |
ṇimmalacitta-sahāvatā karahu avikala seu | | iti |

idam upalakṣaṇāyāṃ na ghare na vaneṣu bodhisthitam | evaṃ bhedaṃ parijānāsi sandhyābhāṣāntare'pi gṛhaṃ śarīraṃ vanaṃ ghaṭapaṭādiṣu tatra na bodhiḥ | kutaḥ sarve hyasambhavāt | evaṃ bhedaṃ yat dṛśyate lokādi tat sarvam utpannavināśinaḥ | nedṛśī bodhiravinaṣṭatvāt ca | teneha nirmalacittasvabhāvatāṃ kurvati | yairvikalpanā vikalpasi samastā saṅgatā tyajasīti vistaraḥ | tairbodhirūpamāyāti tadāha -

ehu so appā ehu paru jo paribhāvai kovi |
te viṇu vandhe veṭṭhi kiu appa vimukkau tovi | | iti |

idamātmā na idaṃ paraḥ yena kenacidviparibhāvitaṃ tena vinā bandhanena ātmānaṃ viṭakitaṃ vikalīkṛtaṃ mukto'pi svabhāvayātaṃ tadā no muktaḥ tasmāt svaparavibhāgaṃ na kriyate iti yāvat | tadiha -

para appāṇa ma bhanti karū saala ṇirantara vuddha |
paha se ṇimmala paramapau citta sahāve suddha | | iti |

(146)

parañcātmadañca ekasvabhāvaṃ na dvayarūpeṇa bhrāntiṃ kuru kintarhi sakalasattvādhātunirantarādāveva svabhāvena śuddhaḥ tadādāveva paribhāvanāyānantakamalāvṛtā na buddhātmānaṃ paribhāvayanti | evaṃ dvayarahitena buddhaḥ saḥ nirmalaṃ paramacitaṃ svabhāvatorūpaṃ bodhicittaṃ svabhāvarahitatayā -

addaa citta- tarūaraha gau tihuvaṇe vitthāra |
karūṇā phullīphala dharai ṇāu paratta ūāra | | iti |

ukte sati paropakāraṃ sūcayati yadadvayaṃ cittaṃ yogināṃ taddharantu bhavarājaḥ | kalpavṛkṣamiva sarvagatatribhūvanavistāraḥ | sarvaṃ paramādvayamiti bhāvaḥ | tasya karūnāpuṣpaphulitena tat phullaṃ bhavati | nānena sa paropakāraḥ | sarveṣāṃ sarvāsāṃ śuddhatvādi paripūrayati iti te tayā | | su

[ suṇṇa tarūvara phulliau karūṇā viviha vicitta |
aṇṇā bhoa parattaphalu ehu sokkha paru citta |
suṇṇa taruvara ṇikkarūṇa jahi puṇu mūla ṇa sāha |
tahi ālamūla jo karai tasu paḍibhajjāi vāha | |
ekkemvī ekkevvi taru te kāraṇe phala ekka |
e abhiṇṇā jo muṇai so bhavaṇivvāṇa vimukka | |

(147)

jo atthīaṇa ṭhīaū so jai jāi ṇirāsa |
khaṇḍa sarāve bhikkha varū cchaḍahu e gihavāsa | |

pāḍayāditi | manasi vihāya tadā sattveṣu karūṇāvantaḥ yasmādāyāti | yaḥ kaścidathinaḥ sa [ yadi ] nirāsaṃ yāti mayā lokena kiñcit dattam | tadā yena kiñcit siddhaṃ bhavati | tasmāt [tvaṃ] khaṇḍasarāveti [bhi] kṣāṃ karoṣi | na bhogāsaktaṃ bhavasi | tyajasi varamidaṃ gṛhavāsam | ya [thā coktaṃ]-

para- ūāra ṇa kīaū atthi ṇa dīau dāṇa |
ehu saṃsāre kavaṇa phalu varū cchaḍḍahu appāṇa | | iti |

kintena bhogena gṛheṇa vā kriyate yataḥ paropakāraṃ na bhavati | asti ṇādi vastudānaṃ na dīyate | tacca tena dhanena evam idaṃ saṃsāre sthitatvāt kiṃ phalaṃ bhavati na bhavati [yāva]d varamidam ātmānaṃ tyajāmaḥ | kāyajīvitanirapekṣe na vihariṣyāmīti.... |

[samāpte]yaṃ dihākoṣasya pañjikā

doahā abhibhraṣṭavacanasyeti | tenedaṃ koṣitācchāditā tattvam | bālajaneṣu vismayīkṛtamiti | |

kṛtvā ceyaṃ mayā'sya( ? ) pañjikā cātmabodhinī |
nāmnāpi sātmavedhī ca gurvāmnāyaprakāśinī | |

anyāñca īkṣapetvā [.... rmmāṇayapi kuru |

svārthaṃ vāpi parārthaṃ vā sādhitaṃ me śubhaṃ yataḥ |
tena puṇyena loko'stu jñānabhūmiḥ svayambhuvaḥ | |

samāpteyaṃ dohākoṣasya pañjikā | granthapramāṇamaṣṭaśatamasya | kṛtiriyaṃ śrīadvayavajrapādānāmiti | ]